SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली तत्र चतुर्थ्यां भूमौ चित्रशालायामस्थापयत् तया सह स विषयसुखं स्वैरं भुङ्क्ते। इत्थं स स्वस्तिमान्सुखमनुभवति, राजन् ! स्वस्त्यस्तु ते, मुञ्च मां यदहं वनं गत्वा सुखेन फलादिकं खादामि । तव सुखमस्तु यतस्त्वंसत्यवक्तासि । मम राज्येन किं प्रयोजनम् ? नाऽहं तदिच्छामि | किन्तु राजन्! अन्यदपि किञ्चिच्छृणु-लोकास्तानेव वैद्यानभिलषन्ति ये धर्मार्थं रोगानपहरन्ति, धनं नेच्छन्ति ये च रोगं शमयित्वा ततो धनमिच्छन्ति, ते महामूर्खाः । अहमपि तथैव भवामि, यत्सर्वं त्वत्कार्य संपाद्य भवतो राज्यमाशासे । एतदाकर्ण्य नृपस्तमेवमवदद्- भोः कीर ! स्फोटके स्फुटिते भिषग्वैरायते इति दृष्टान्तं यज्जगदिथ तदधुना न घटते । यदेतत्प्रत्यक्षमन्तरा कथं प्रत्येमि ? तदा शुकः पुनर्जगादराजान्निदानीमेव गणिकागृहं गत्वा तं विलोकय | राजा तदैव प्रधानादिकतिपयपरिवारैः सह तत्र गत्वा सर्वत्र विलोकितवान् परं कुमारं यदा कुत्रापि न दृष्टवान् । तदा पश्चादागत्य कीरमवदत्- हे कीर ! त्वमेवं मां मुधा किं वञ्चयसि? वञ्चनमात्रेण तव को लाभो भविता ? कीरो निगदति स्म स्वामिन ! नाऽहं वञ्चामि परमत्र कारणं निशम्यताम्-या गणिका कुमारं सज्जितं कृतवती सा दध्यौ- एष राज्ञो जामाता नाऽत्र स्थास्यति तर्हि मम प्रयत्नो वैफल्यं व्रजिष्यतीति विचिन्तयन्ती सा मन्त्रबलेन कुमारं कीररूपं विधाय तच्चरणे सूत्रमबधात् । यदा तेन सह सा रिरंसति तदा तत्पदात्सूत्रमपनीय नैसर्गिकं रूपं विधत्ते । 208
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy