SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली तदा दयासिन्धुः स उत्तमकुमारः पोतादवतीर्य कूपस्थानमागतस्तत्र कूपे डोरकं पातयन जलार्थिनो भयाद्दूरे स्थितान् लोकानवोचत्-भो लोका ! आगच्छत जलमाहरत यतो मयि सति राक्षसः कमपि पराभवितुं नो शक्ष्यति। तदनु स तद्राक्षसेन्द्रसमीप-. मुपाविशत्, तदालोक्याऽन्येऽपि पात्रहस्तास्तत्राऽऽययुः । ते सर्वे कूपे गुणं पातयामासुः परमञ्जलिमात्रमपि जलं केऽपि नाऽऽददुः । तत्रावसरे कुमारश्चिन्तयति-अहो! जलं दृश्यते परं पात्रे कथं नाऽऽगच्छति ? एते च तृषाकुलाः पीड्यन्ते । अतोऽत्र केनापि कारणेन भवितव्यम, लोकाश्च कूपान्तः पश्यन्तः स्वान्ते राक्षसभीतिमावहन्ति । तदा पोताधिपेनोक्तम्-कोऽप्येतदन्तः प्रविश्य जलानि समानेतुं शक्नोति? परं राक्षसभीत्या कोऽपि तदा नाऽवदत् सर्वे मौनमाजग्मुः। तदा वीरशिरोमणिः परमसाहसिकः परोपकरिष्णुः कुमारो लोकैर्निवारितोऽपि परदुःखमसहिष्णुस्वभावतया गुणं दृढं बद्ध्वा तदवलम्बनतः कूपान्तर्ययौ तत्र च जलोपरि स्वर्णजालकमपश्यत् । तद् वीक्ष्य दध्यौ- अहो ! ईदृशं जालकं कुत्रापि न दृष्टं न श्रुतम् । अत्रापि कोऽपि हेतुरस्ति । तदनुस बलेन जालकमत्रोटयत्ततो जलं सर्वे यथेष्टं नीतवन्तः, सर्वे तुष्टुवुश्च कुमारसाहसम् । अत्रापि भाग्यं परीक्ष्यमिति ध्यात्वा कौतुकी स इतस्ततः पश्यन् कूपभित्त्येकमागे समुन्नतमेकं जालकं पुनर्ददर्श, तदन्तश्च स्वर्णमयसुरत्नजटितसोपानपङ्क्तिरालोकि । ततस्तेन कुमारेण तज्जालकान्तः प्रविश्यागे गच्छता दिव्यमेकं 198
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy