SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली अयमत्र सारः-यथा भगवान् श्रीमहावीरस्वामी सर्पमुद्धर्तुकामस्तदंशनजां वेदनामसहिष्ट । तथैव परोपकारहेतवेऽन्यैरपि दुःखं सोढव्यं, तत्सर्प इव शमतां बिभ्रद्यः परानुपकरिष्यति स ध्रुवमुभयलोके सुखी भविष्यति । अथ २-सम्पद्-लक्ष्मी-विषये मालिनी-छन्दसिअरथ अरजि जेणे स्वायते विष होये, जिण विण गुण विद्या रूपने कोण जोये ।. अभिनव सुखकरो सार ए अर्थ जाणी, सकल धरम एथी साधिए चित्त आणी ॥३॥ इह जगति सम्पत्तिमतामखिलं जगद्वश्यतां याति । तदर्थं विना महानपि गुणवान् विद्वान् रूपवान्न शोभते । सम्पत्तिमांस्तु धीविद्यादिगुणहीनोऽपि लोके संपूज्यते सर्वश्च रूपवान् गुणवानुच्यते । यदाहलक्ष्मीभूषयते रूपं, लक्ष्मीभूषयते कुलम् । लक्ष्मीभूषयते विद्या, सर्यो लक्ष्म्या विशिष्यते ॥१॥ इतिहेतोः सर्वेषां गुणानां सदनं,लक्ष्मीरेवास्ति, लौकिकसकलविधसुखस्य मूलमपि सैवास्ति । धनेन सुखं प्राप्यते पुनर्धर्मोऽपि समुत्पद्यते । अपि च चित्तस्थैर्यमपि संभवति धनसद्भावे ||३|| 194
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy