SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली भव भव भय यामी शुद्ध चारित्र पामी, इह जग शिवगामी ते नमो जंबूस्वामी ॥७४॥ ___ योहि कन्दर्पदपं जिगाय कामिनीमत्यजत्। अधिगतस्वर्णकोटिं मुक्त्वा मुक्तिस्त्रियामरंस्त शुद्धञ्चारित्रञ्च यावज्जीवमपालयत् । सकलभवभीतिमपनीतवान्प्रान्तेचाऽसारसंसारतो मुक्तवान्। एतादृशं जम्बूस्वामिनं नमत भृशमहमपि तञ्च नमस्यामि ||७४|| अथ ३२-श्रावकधर्मविषये शार्दूलविक्रीडित-वृत्तम्जे सम्यक्त्व लही सदा व्रत धरे सर्वज्ञ सेवा करे, संध्यावश्यक आदरे गुरु भजे दानादि धर्माचरे । नित्ये सद्गुरु-सेवना मन धरे एवो जिनाधीश रे !, भाख्यो श्रावक धर्म दोय दशथा जे आदरे ते तरे ॥५॥ यथा-भो भव्यप्राणिन् ! जिनेश्वरो भगवान् भवाब्धिं निस्तरीतुमीदृशं सद्धर्म भाषते-यो हि सम्यक्त्वमेत्य सदैव व्रतं कुरुते । सर्वज्ञ पूजयति प्रातः सायञ्च प्रतिक्रमणं नियमतो विधिवत्करोति । भक्त्या सादरं गुरून् सेवते तथा दानशीलतपोभावलक्षणञ्चतुर्धा धर्ममाचरति । सदैव सद्गुरौ भक्ति तनोति तथा द्वादशविध-श्राद्धधर्म परिपालयति । ईदृशो यः श्रावकः स एव भवाम्बुधिं निस्तीर्य मोक्षसुखमनुभवति ||७|| निशदिन जिनकेरी जे करे शुद्ध सेवा, अणुव्रत धरि जे ते काम आनंद देवा । चरम जिनयरिंदे जे सुधर्मे सुवास्या, 186
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy