SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली इह दिवस गया जे तेह पाछा न आये, धरम समय आले कां प्रमादे गमाये ? धरम नयि करे जे आयु आले वहावे, शशिनूपति परे त्यूं सोचना अंत पाये ૨ા किच-भो जीवा! यद्दिनं याति तदिनं पुन:वाऽऽगच्छति, इति पश्यद्भिर्भवद्भिः प्रमादालस्यादिपारवश्येन धर्मसमयो वृथा न गमनीयः । धर्ममकुर्वता निजाऽऽयुर्वथैव हार्यते प्रान्ते च स शशिराज इव पश्चात्तापमुपैति तत्कथा धर्मवर्गे ६ प्रबन्धे द्रष्टव्या ।।७२|| ___ अथ ३१-साधुधर्म-विषये, शार्दूलविक्रीडित-छन्दसिजे पंच व्रत मेरु-भार नियहे निःसंग रंगे रहे, पंचाचार धरे प्रमाद न करे जे दुःपरीसा सहे । पांचे इन्द्रि तुरंगमा वश करे मोक्षार्थने संग्रहे, एयो दुष्कर साधु-धर्म धन ते जे ज्यूं ग्रहे त्यूं वहे ॥३॥ इह खलु ते साधवो धन्या विरलाश्चैव जायन्ते, ये किल मेरुवदुर्धराणि प्राणातिपात-मृषावादाऽदत्तादान-मैथुन-परिग्रहत्यागरूपाणि पञ्चमहाव्रतानि सम्यक् पालयन्ति । पुनर्ये बाह्याभ्यन्तरसंयोगनिःसङ्गा विचरन्ति, पञ्चविधानाचारान पालयन्ति, शीतादिदुःखपरीषहंसहन्ते, वशीकृतपञ्चेन्द्रियतुरङ्गवेगा मोक्षमीहन्ते। ईदृशमतीव दुष्करं साधुधर्म गृहीत्वा यावज्जीवमवन्ति ||७३|| मयण शिर विमोडी कामिनी संग छोडी, तजिय कनक कोडी मुक्तिरां प्रीत जोडी । 185
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy