SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली तत्सर्वं निष्फलमेव जानीहि । तदा पक्षिवचनमीदृशमाकर्ण्य त्यक्तध्यानः स मनसि व्यचिन्तयत्- सत्यमेवैतदसौ पक्ष्यपि मत्तोऽधिकं वेत्ति । इत्यवलोक्य मिथ्यात्वीदेवेन जैनधर्मः स्वीकृतः इति निश्चित्य तत्कालमुत्थाय समीपवर्तिनगरे नृपान्तिकमगात् । तमागतं विलोक्य नमस्कारादि विधाय नृपस्तमपृच्छत् । __भो महात्मन् ! किमर्थमत्रागतोऽसि ? तद्वद । तेनोक्तम्- हे राजन् ! सप्तकन्यास्ते सन्ति, मह्यमेका दीयतां । न दास्यसि चेत्सकुलं त्वां धक्ष्यामीति श्रुत्वा सभयो नृपस्तमाख्यत्- हे तपस्विन्! यत्र कन्यास्ताः क्रीडन्ति, तत्र याहि, या त्वां कामयेत तां गृहाण । इति नृपेणाऽभिहिते स तत्राऽऽगतवान् । तं भीषणं विलोक्य सर्वाः कन्यास्ततः पलायिताः । एका कनीयसी तत्रैव तस्थौ । तस्यै चैकं बीजपूरफलं सप्रायच्छत् । साऽपि तद् गृहीतवती तदैव तामुत्पाट्य नृपान्तिकमनयत् । राज्ञाऽपि विवाहविधिना सा रेणुका कन्या तस्मै दत्ता, करमोचनकाले धनधान्यदासदासीगोमहिषीरथतुरङ्गादिकं यथेष्टमदायि, तत्सर्वं लात्वा सभार्यो मुनिः स्वाश्रममागात् । तत्र स्थिता सा रेणुका यदा यौवनमाप तदा भर्तारमेवमाचचक्षे- हे स्वामिन् ! अभिमन्त्रितं चरुद्वयं (हव्यान्नं) मे देहि । एकमहमशिष्यामि, अपरं निजभगिन्यै दास्यामि । तापसोऽवक्-ते स्वसा कुत्राऽस्ति ? साऽवक्-हस्तिनागपुरेऽनन्तवीर्यराजगृहे । ततो जमदग्निश्चरुद्वयमभिमन्त्र्य तस्यै ददौ । साप्येकं स्वयमभुङ्क्त, द्वितीयं स्वसे प्रेषयामास । तत उभे अपि स्वसारौ गर्भी धृत्वा समये पुत्रौ सुषुवाते। 164 -
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy