SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली वेदनामसहत । तत्कृतापकारमुपकारं मत्वा कर्मजालं क्षपयन् मोक्ष ययौ । अतो हे लोकाः ! सुधामयीं मत्वा तामेव क्षमा त्रिकरणशुद्ध्या यूयं मनसि धरत । येनेहाऽमुत्र च सुखमनुभूय प्रान्ते मोक्षमाप्स्यथ । अथ ७-त्रिकरणचित्तशुद्धिविषयेजग जन सुखदाई चित्त एवू सदाई, मुख अति मधुराई सांच वाचा सुहाई । वपु परहित हेते तीन ए शुद्ध जेने, तप जप व्रत सेवा तीर्थ ते सर्व तेने રો येषां मनसि सदैव जगज्जीवकल्याणचिकीर्षा जागर्ति । वाणी चाऽमृतमयी मिष्टतरा शुभङ्करी सत्या विलसति शरीरञ्च सकलजीवोपकारि वर्तते । इत्थं त्रिकरणशुद्धस्यैव प्राणिनस्तपोजपव्रतसेवनतीर्थाटनानि सफलीभवन्ति ।।२५|| मन वच तनु तीनों गंग ज्यूं शुद्ध जेने, निज घर निवसंता निर्जरा धर्म तेने । जिम त्रिकरण शुद्धे द्रौपदी अंब याव्यो, घर सफल फलंतो शीलधर्म सुहाव्यो રદા किञ्च-यस्य मनोवचनकाययोगा गङ्गाम्बुवन्निर्मलाः सन्ति, तस्य सागारस्यापि कर्माणि विलीयन्ते । सकलापि मनोवाञ्छा पूर्यते । परत्र चाऽक्षय्यं सुखमाप्नोति । यथा त्रिकरणविशुद्धा द्रौपदी तत्कालमकालेऽप्यानं फलाढ्यमकरोत् । ततस्तस्याः शीलमाहात्म्यं पप्रथे, पाण्डवानां गृहीता प्रतिज्ञा च पूर्णाऽभूत् ||२६|| 116 -
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy