SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली त्वकिमपि न जानासि । नूनमनेन मुग्धा प्रतिभासि | स स्वल्पायुरपि मम स्वामिन्या योग्योऽस्ति । तं मुक्त्वाऽन्यं वर्णयन्तीं त्वामहं मूर्खामेव वेद्मि | यदुक्तम्-सुधा स्वल्पाऽपि पीता सुखकारी भवति । हालाहलं तु यथेष्टमपि क्लेशप्रदमेवेति किं न वेत्सि ? यदेवं ब्रूषे तिलके । तयोरेवं वार्तामाकर्ण्य पवनञ्जयो दध्यौ - नूनमियं विद्युत्प्रमे रक्ताऽस्ति । अन्यथा तंस्तुवती सा निवारितास्यादिति ज्वलत्कोपानलः स कोशात्खड्गमाकृष्य "येच्छति मनसा विद्युत्प्रभं वरं तस्या अनेनाऽसिना शिरश्छिनद्मि," इत्यभिदधद्यावत्ताम्प्रत्यधावत्, तावत् प्रहसितेन हस्तं धृत्वा वारितः । कथितञ्च- हे मित्र ! अविचार्य किञ्चिकीर्षसि ? सत्यपराधेऽपि स्त्री कदाऽपि नैव हन्यते । अस्याः सम्पूर्णाऽऽशयो यावन्न ज्ञातोऽस्ति तावदस्यै दण्डन्दातुं नार्हसि । इत्यादिमिष्टवाक्यैस्तमुपशान्तक्रोधं विधाय तावुभौ निजस्थानमाजग्मतुः । ततस्तामुद्दोढुं पवनञ्जयो नैच्छत् । प्रहसितो बहुधोपायेन तम्प्रतिबोध्य सुस्थिरमकरोत् । पुनः समागते विवाहदिवसे महता महेन पवनञ्जयकुमारस्याऽञ्जनासुन्दर्यासह विवाहोजातः । माहेन्द्रराजो बहुमानं ददौ तस्मै जामात्रे | ततः कियदिनानन्तरं प्रह्लादराजो वरवधूभ्यां सह सपरिवारः स्वपुरमागात् । तत्र च तस्यै सप्तभौमिकं रमणीयमावासं ददौ । पवनञ्जयस्तु गृहागतायास्तस्या मुखवीक्षणमपि कदापि नाकरोत् । भर्चा परित्यक्ता साऽपि शोकाकुला मनसि दध्यौ - मया भवान्तरे यथाऽऽचरितं तथाऽत्र भवे भुज्यते । कृतकर्माणि भोगादेव 97
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy