SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ७८ संस्कृतनिबन्धशतकम् रुद्रटः समासमूलकं रीतेविभाजनं कुरुते । तन्मतानुसारं 'द्वित्रिपदा 'पाञ्चाली' ( काव्यालंकार ) । शृङ्गार-करुण-रसयोवर्णने सा प्रशस्यते वैदर्भीपाञ्चाल्यौ प्रेयसि करुणे । ( काव्यालंकार ) कर्पूरमञ्जर्या मङ्गलाचरणे राजशेखरः पाञ्चालीमपि स्तौति । स रीतित्रयमेव स्वीकरोति । तत्र सरस्वत्या निवासं मनुते वैदर्भी गौडीया पाञ्चाली चेति रीतयस्तिस्रः।। आसु च साक्षानिवसति सरस्वती तेन लक्ष्यन्ते । काव्यमीमांसा भोजराजोऽपि षड्विधरोतिवर्णने पाञ्चालीमपि उल्लिखति । तन्मतानुसारं पाञ्चाली-लक्षणं वर्तते समस्तपञ्चषपदामोजःकान्ति-समन्विताम् । मधुरां सुकुमारां च पाञ्चाली कवयो विदुः॥ तन्मतानुसारम् अनतिदीर्घसमासयुक्ता, ओजःकान्तिगुणयुक्ता, मधुरा, सुकुमारा च रीतिः पाञ्चाली इति । विश्वनाथः साहित्यदर्पणे रीतिचतुष्टयस्य वर्णने पाञ्चाली लक्षयति वर्णैः शेषः पुनर्द्वयोः। समस्तपञ्चषपदो बन्धः पाञ्चालिका मता ॥ सा९ द० ९-४ तन्मतानुसारं प्रसादगुणव्यञ्जकैवर्णैर्युक्ताः पञ्चषपदसमासयुक्ता पाञ्चाली। तदुदाहरणं तेन माघस्य माधुर्यसौकुमार्यगुणसंपृक्त: श्लोकः प्रस्तूयते मधुरया मधुबोधितमाधवीमधुसमृद्धिसमेधितमेधया। मधुकराङ्गनया मुहुरुन्मदध्वनिभृता निभृताक्षरमुज्जगे। पाञ्चालीरीत्याः प्रथिततमः कविणिः । तेन कादम्बर्यां वैदर्भीगौडीरीत्योः समन्वयेन या ललितपदक्रमा शैली आश्रीयते, सा सर्वजनहृद्या मनोरमा च । तत्र क्वचित् प्रसादगुणच्छटा, क्वचिद् माधुर्यम्, क्वचिद् ओजोगुणस्यापि संमिश्रणम् । एवं बाणस्य शैली सर्वजनाह्लादकारिणी सर्वकविग्राह्या च संवृत्ता। यथा ( क ) न परिचयं रक्षति । नाधिजनमीक्षते । न रूपमालोकयते । न कुलक्रममनुवर्तते । न शोलं पश्यति । न वैदग्ध्यं गणयति ॥ ( कादम्बरी)। ( ख ) क्रमेण च कृतं मे वपुषि वसन्त इव मधुमासेन, मधुमास इव नवपल्लवेन, नवपल्लव इव कुसुमेन, कुसुम इव मधुकरेण, मधुकर इव मदेन, नवयौवनेन पदम् । ( कादम्बरी) । एवं शब्दार्थयोः समभावेन गुम्फनेन पाञ्चालीरीतेर्वैशिष्टयं सिध्यति । .
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy