SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ १७. वाक्यं रसात्मकं काव्यम् ( काव्य-लक्षणम् ) भावानुभूतिमद् वाक्यं रसवद् ध्वनिसंगतम् । गुणालंकारसंजुष्टं काव्यं रम्यार्थद्योतकम् ॥ ( कपिलस्य ) काव्यस्योद्देश्यम् :–असारेऽस्मिन् संसारे दुःख- दावाग्नि- दग्धस्य आधिव्याधि- प्रपीडितस्य पापादिविषण्णस्य मायामोह - भ्रान्तचेतसो मानववृन्दस्य मनःसन्तापनिवारणाय चेतः प्रसादाय सुखावाप्तये च विद्वद्धौरेयाः तत्त्वज्ञाः काव्यशास्त्रनामकं रत्नं वाङ्मयमहोदधेः सारभूतम् उददीधरन् । रत्नमेतत् चतुर्वर्गावाप्तिसाधनं ब्रह्मानन्दसहोदरं रसम् आस्वाद्यतया जनयद् गौरवम् अलभत । काव्यं हि यशसेऽर्थलाभाय व्यवहारज्ञानाय पापविनाशाय परमानन्दलाभाय कान्तासंमित-कर्तव्योपदेशाय च प्रशस्यते । उक्तं च मम्मटेन— काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये । सद्यः पर- निर्वृतये कान्तासंमिततयोपदेशयुजे ॥ ( काव्य० १-२ ) काव्यं हि नवरसरुचिरत्वाद् नियतिकृतनियमरहितत्वाद् आह्लादजनकत्वाद् अनन्यपरतन्त्रत्वाद् ब्रह्मकृतां सृष्टिमपि अतिशेते । एतदेव विशदीक्रियते मम्मटेन नियतिकृतनियमरहितां ह्लादैकमयीमनन्यपरतन्त्राम् । नवरसरुचिरां निर्मितिमादधती भारती कवेर्जयति ॥ का० १-१ काव्यलक्षणम् - किं तावत् काव्यमिति विचारचर्चायाम् अनेकानि काव्यलक्षणानि दृष्टिपथम् अवतरन्ति । परमद्यावधि नैकमपि लक्षणं निर्दुष्टं सर्वसंमतं वा । भरतस्य नाट्यशास्त्रे प्राचीनतमं लक्षणम् उपलभ्यते— मृदु-ललित पदाढ्यं गूढशब्दार्थ हीनं जनपदसुखबोध्यं युक्तिमन्नृत्ययोग्यम् । बहुकृतरसमागं सन्धि-सन्धान-युक्तं भवति जगति योग्यं नाटकं प्रेक्षकाणाम् ॥ नाट्यशास्त्र अत्र मुख्यतो दृश्यकाव्यमेव परिभाष्यते । अग्निपुराणे सर्वप्रथमं काव्यलक्षणं निर्दिश्यते -- संक्षेपाद् वाक्यमिष्टार्थव्यवच्छिन्ना पदावली । काव्यं स्फुरदलंकारं गुणवद् दोषवजितम् ॥ अग्निपुराण ३३७-६०७ अत्र काव्यस्य पञ्च तत्त्वानि स्वीक्रियते — इष्टार्थः, संक्षिप्तं वाक्यम्, अलं काराः, गुणाः, दोषाश्चेति । एतेन काव्यस्य बाह्यरूपरेखा स्फुटीभवति ।
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy