SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ सहसा विदधीत न क्रियाम् ३०३ सुचिन्त्य चोक्तं सुविचार्य यत्कृतं सुदीर्घकालेऽपि न याति विक्रियाम् । हितोपदेशः १-२२ ये चाविचार्य कर्मणि प्रवर्तन्ते, तेषां प्रवृत्तिरज्ञानमूला। अज्ञानं हि सर्वासामापदामास्पदम् । अज्ञानावृतत्वात् तेषां कर्मणां दुःखावाप्तिरेव सुलभा । तादृशा जना दिङ्मूढा इव सुखं दुःखमिति मन्यन्ते, दुःखं च सुखम्, पापं सुखसाधनमिति, पुण्यं च दुःखसाधनमिति । एवं ते व्यसनशतशरव्यतामुपगच्छन्ति, प्रत्यहमवनति चोपयान्ति । अत उक्तं भर्तृहरिणा विवेकभ्रष्टानां भवति विनिपातः शतमुखः। नीति० १० सहसा विदधीत न क्रियाम्-विपश्चितो हि विचार्य सर्वमपि क्रियाकलापं कर्मणि प्रवर्तन्ते । सुधियामवनिभृतां चैष परमो गुणो यद्विमृश्य ते कर्मसु प्रवृत्तिमादधते । भूभृतां मन्त्रशक्तिविचारमूलैव । किं कार्य कश्च तस्योपाय इति भृशं विविच्य ते कर्तव्यं कर्म निश्चिन्वन्ति । यद्यविचार्यैव निश्चीयते किञ्चित् तहि तत्फलं दुःखावहमेव भविता। एवं विद्वांसोऽपि यत् किञ्चिदपि स्यात् कर्तव्यम्, तत्र परिणति प्रधानतोऽवधारयन्ति । नहि ते सहसा कर्तव्यमकर्तव्यं वा विनिश्चित्य कर्मसु प्रवर्तन्ते। सहसा विहितं विधेयं दुःखं लम्भयति, चेतसि च शल्यतुल्यमाघातं विधत्ते । अतः साधूक्तं भर्तृहरिणा गुणवदगुणवद्वा कुर्वता कार्यमादौ परिणतिरवधार्या यत्नतः पण्डितेन । अतिरभसकृतानां कर्मणामाविपत्ते र्भवति हृदयदाही शल्यतुल्यो विपाकः ॥ नीति० ९९ चिरकारक भद्रं ते--एष एवाभिप्रायश्चरकसंहितायामप्युपलभ्यते'परीक्ष्यकारिणो हि कुशला भवन्ति', 'नापरीक्षितमभिनिविशेत', 'सम्यक्प्रयोगनिमित्ता हि सर्वकर्मणां सिद्धिरिष्टा । व्यापच्चासम्यक्प्रयोगनिमित्ता'। भगवता चरकेणापि कर्तव्यस्य कर्मणः परीक्षणमनिवार्यत्वेन गण्यते । यदि सम्यग् विचार्य कर्तव्यं निर्धार्यते, तर्हि तस्य साफल्यमपि प्रागेवानुमातु पार्यते । अविचार्य कृते कर्मणि न केवलमसाफल्यमेव, अपितु विपद्, शरीरक्लेशः, साधनात्ययः, प्रत्यवायावाप्तिश्चापि । महाभारतेऽपि व्यासेन सुविचार्य कर्मप्रवृत्तिरुपदिष्टा । विमृश्यकारी सुखमेधते, श्रियमश्नुते, प्रत्यूहानपहन्ति, विपद् विदारयति, साध्यं साधयति च । उक्तं च महाभारते चिरकारक भद्रं ते, भद्रं ते चिरकारक' ।। __ मूढः परप्रत्ययनेयबुद्धिः--अनालोच्य शुभाशुभं जनो यत् कर्मणि प्रवर्तते, तस्य मूलमज्ञानमेव । अज्ञानावृतचेतसो हि मिथ्यामाहात्म्यगर्वनिर्भराः, प्राज्ञंमन्याः, कर्तव्याकर्तव्य विवेचनमप्यात्मप्रज्ञापरिभवत्वेनाकलयन्ति, न ते
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy