SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ २९६ संस्कृतनिबन्धशतकम् उद्धरेदात्मनात्मानं नात्मानमवसादयेत् । आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः॥ गीता ६-५ सुखदुःखयोर्लक्षणं व्यादिशता व्यासेनाप्येतदेव समर्थ्यते यत् स्वप्रयत्नाश्रितं यत् तत् सुखम्, यत् परायत्तं तद् दुःखमिति । सर्व परवशं दुःखं सर्वमात्मवशं सुखम् । एतद् विद्यात् समासेन लक्षणं सुखदुःखयोः ॥ महा० मन एव मनुष्याणां कारणं बन्धमोक्षयोः-मन एव लोके सर्वोत्तम ज्योतिः । अतएव यजुर्वेदे मनो ज्योतिषां ज्योतिरिति वर्ण्यते । यज्जाग्रतो दूरमुदैति दैवं तदु सुप्तस्य तथैवैति । दूरगमं ज्योतिषां ज्योतिरेकं तन्मे मनः शिवसंकल्पमस्तु ॥ यजु० ३४-१ मनोबलं यथा शक्तिप्रदम्, न तथा लोके किंचनान्यत् । मनोबलमेव इच्छाशक्ति ( will-power )-रूपेण विपरिणमते । मनोबलस्य इच्छाशक्तेर्वा महत्त्वं सर्वलोकविदितम् । मनोबलेनैव महात्मा गान्धिः आंग्लशासकान् विजित्य भारत स्वातन्त्र्यम् आनैषीत् । मन एव सत्त्वगुणोपेतं चेत् तन्मोक्षसाधनं जायते। तदेव विपरीतं सत् तमोगुणोपेतं बन्धनस्य कारणम् आपद्यते । अतएवोच्यते'मन एव मनुष्याणां कारणं बन्धमोक्षयोः'। कथमिव मनसो निग्रहो वशीकरणं वा स्यादिति जिज्ञासायां गीतायां प्रतिपाद्यते यद् इन्द्रियजयेन अभ्यास-वैराग्याभ्यां च मनसो वशीकरणं संजायते । सति इन्द्रियजये आत्मा बन्धुरूपः, तदभावे च शत्रुरूपः । बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः। अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥ गीता ६-६ - नीतिश्लोकेऽप्येतदेव समर्थ्यते यत्-'आत्मबुद्धिः सुखायैव, गुरुबुद्धिविशेषतः' इत्यनेन आत्मसाहाय्यमेव सुखसाधकं प्रोच्यते । महात्मना बुद्धेन एतदेवाश्रित्य मनसो महत्त्वं निर्दिश्यते यन्मन एव सर्वार्थसाधकम् । स्वस्थेन मनसा कृतं कर्म सुखदच्छायव सुखसाधकम् । मनो पव्वंगमा धम्मा मनोसेट्टा मनोमया। मनसा चे पसन्नेन भासति वा करोति वा। ततो 'नं सुखमन्वेति छाया' व अनपायिनी ॥धम्मपद १-२ अन्यत्रापि तेनोपदिश्यते यद् आत्मैव आत्मनः प्रभुः, आत्मैव आत्मनो गतिः । अत आत्मानं संयच्छेत, वणिक् सदश्वमिव । अत्ता हि अत्तनो नाथो अत्ता हि अत्तनो गति । तस्मा सामयत्तानं अस्सं भद्रव वाणिजो॥धम्मपद २५-२१ एवं सिध्यति यद्-'उद्धरेदात्मनात्मानं नात्मानमवसादयेत्' । .
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy