SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ आर्जवं हि कुटिलेषु न नीतिः २८९ कण्टकेनैव कण्टकम्-लोकेऽपि दृश्यते यत् कण्टकेनैव कण्टकम् उध्रियते, एवं खलोऽपि आर्जवमनाश्रित्य शठत्वाश्रयणेनैव दुश्चरिताद् व्यावर्तते । होम्योपैथिकचिकित्सा-पद्धतावपि 'विषस्य विषमौषधम्' इति सिद्धान्त आस्थीयते । ऐलोपैथिक-चिकित्सा-पद्धतौ तु सर्पमुखघर्षणप्रक्रियाम् आश्रित्य सद्योरोगोपशमन-प्रक्रिया क्रियते । नहि शठः साधुनोपायेन सत्पथम् आश्रयते। ऐतिह्यमप्येतदेव शिक्षयति यत् शठे शाठ्येनैव व्यवहरेत् । तथैव कार्यसिद्धिः साफल्यं च । अतएव कालिदासेनाप्यभिधीयते शाम्येत् प्रत्यपकारेण नोपकारेण दुर्जनः॥ कुमार०
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy