SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ २८८ संस्कृत निबन्धशतकम् मायाचारो मायया वतितव्यः-महाभारतकता व्यासेन साधच्यते यद मायाविना सह माययैव वर्तितव्यम् । नीतिकारैर्महाकाव्यकारैश्च शठे शाठ्यमेव समर्थ्यते । नीतिकारैरादिश्यते यत् ‘पयःपानं भुजङ्गानां केवलं विषवर्धनम् ।' कालिदासेनापि निर्दिश्यते यत्-'शाम्येत् प्रत्यपकारेण नोपकारेण दुर्जनः' । महाकविना भासेनापि एतदेव समर्थ्यते–'मृदुर्हि परिभूयते' (प्रतिमानाटक १-१८)। महाकविना श्रीहर्षेण नैषधीयचरिते प्रतिपाद्यते यद् 'आर्जवं हि कुटिलेषु न नीतिः' । महाकविना भारविणा विषयेऽस्मिन् विशदं विविच्यानुमोद्यते यत् खलेषु आर्जवं न नीतिसंमतम् । किरातार्जुनीये तेनाभिधीयते यद् मायाविनः शठा धृश्चेिषव इव मर्मस्थलभेदिनो भवन्ति । तादृशा नराः शाठयेनैव शिक्षणीयाः । यत्र मन्युः क्रोधो वा भवति, तस्यैव नरा वशवर्तिनो भवन्ति, अन्यस्य तु उपहासास्पदत्वं भवति । उक्तं च-- व्रजन्ति ते मूढधियः पराभवं भवन्ति मायाविषु ये न मायिनः। प्रविश्य हि घ्नन्ति शठास्तथाविधानसंवृताङ्गान् निशिता इवेषवः॥ अवन्ध्यकोपस्य विहन्तुरापदां भवन्ति वश्याः स्वयमेव देहिनः। अमर्षशून्येन जनस्य जन्तना न जातहार्देन न विद्विषादरः॥ . किराता० १-३०, ३३ आर्जवं हि कुटिलेषु न नीतिः-महाकविना माघेनापि समर्थ्यते यद् रोगः शत्रुश्च कथमपि नोपेक्ष्यौ, यतो हि तौ वृद्धिमापन्नौ दोषाय विनाशाय च संपद्यते। उत्तिष्ठमानस्तु परो नोपेक्ष्यः पथ्यमिच्छता। समौ हि शिष्टैराम्नातौ वय॑न्तावामयः स च ॥ शिशु० २-१० अरातेः समूलमुन्मूलनेन विना प्रतिष्ठा दुर्लभा, यथा धूलिं पङ्कताम् अप्रापय्य उदकं नावस्थातं शक्नोति । विपक्षमखिलीकृत्य प्रतिष्ठा खलु दुर्लभा । अनीत्वा पङ्कतां धूलिमुदकं नावतिष्ठते ॥ शिशु० २-३४ अन्यत्र च माघेन प्रतिपाद्यते यद् यावदेकोऽपि शत्रुरवशिष्यते तावन्न सुखं शयितुं शक्यम् । तथाविधो दुर्जनः प्रतिपदं क्लेशायैव संजायते । समेषामपि सुराणां समक्षं राहुः सुधांशु ग्रसते क्लिश्नाति च । ध्रियते यावदेकोऽपि रिपस्तावत् कुतः सुखम् । पुरः क्लिश्नाति सोमं हि सैंहिकेयोऽसुरद्रुहाम् ॥ शिशु० २-३५ अतएव साधूच्यते केनापि-'अग्नेः शेषम् ऋणाच्छेषं शत्रोः शेषं न शेषयेत्'।
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy