SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ चक्रवत् परिवर्तन्ते दुःखानि च सुखानि च २८५ कश्चित् स्वकृत- सुकृतपरिपाकरूपेण सुखमधिगच्छति, तद्विपर्ययेण च दुःखम् । सुखदुःखं परिवर्तमानमेतत् सुतरां शिक्षयति निखिलं जगत् सुकृत्यस्य सत्परिणामित्वं, दुष्कृत्यस्य च दुष्परिणामित्वम् । । परिवृत्तेरेतस्या महत्त्वमालोक्यैव महाकविभिर्विविधाः सूक्तयो विषयेऽस्मिन् वणिताः । यथा च - ( क ) अतोऽपि नैकान्तसुखोऽस्ति कश्चिन्नैकान्तदुःखः पुरुषः पृथिव्याम् | ( बुद्धचरितम् ११-४३ ) | ( ख ) भाग्यक्रमेण हि धनानि भवन्ति यान्ति ( मृच्छ० १।१३ ) । - सुखदुःखयोः स्वरूपम् — किं नाम सुखं, किञ्च दुःखमिति । सुखदुःखस्य बहूनि लक्षणानि वर्ण्यन्ते विविधैः शास्त्रकारैः । भगवान् मनुरत्र निर्दिशति यत् सर्वमात्माधीनं सुखम्, आत्मायत्तत्वं वा सुखत्वमिति, परायत्तत्वं च दुःखत्वमिति । तदाह - 'सर्व परवशं दुःखं सर्वमात्मवशं सुखम् । एतद् विद्यात् समासेन लक्षणं सुखदुःखयो:' । केचन चान्ये सुखदुःखयोर्लक्षणं निगदन्ति । सु सुष्ठु सुखकरं वा खेभ्य इन्द्रियेभ्य इति सुखम्, ज्ञानेन्द्रियेभ्यः सुखकरं यत् तत्सुखमिति । एवमेव ज्ञानेन्द्रियेभ्यो दुःखकरं यत् तद् दुःखमिति । मन्मत्या तु लक्षणान्तरमपि शब्दयोरनयोः सम्भवति । सुष्ठु खानि सुखानि, दुष्टानि खानि दुःखानि इति । इन्द्रियाणि चेत् संयतानि तर्हि सर्वमपि विषयजातं सुखत्वमापद्यते । दुष्टानि चेदिन्द्रियाणि तर्हि सर्वोऽपि विषयग्रामो दुःखत्वेनापतति । इत्थं सुखदुःखशब्दद्वयमेवेन्द्रियसंयमस्य महत्त्वमुपदिशति । कस्यैकान्तं सुखमुपनतं दुःखमेकान्ततो वा - सुखवद् दुःखस्यापि जीवने - नल्पं महत्त्वम् । दुःखनिशीथिनीं धृत्योत्तीर्यैव धीराः श्रीकौमुदीमाकाङ्क्षन्ति । अननुभूय दुःखं न सुखं साधूपभुज्यते । अतः साधूच्यते—– सुखं हि दुःखान्यनुभूय शोभते ( मृच्छ० १।१० ), यदेवोपनतं दुःखात् सुखं तद्रसवत्तरम् (विक्रमो०३।२१ ) । समीक्ष्यते चैतत् प्रत्यहं यन्न सुखं सुलभं दुःखानुभूतिमन्तरा प्रत्यवायमन्तरेण च । दुःखमनुभूय प्रत्यूहान् निरस्य च श्रेयः सुलभम् । अत एवाभिधीयते - श्रेयांसि लब्धुमसुखानि विनान्तरायैः ( किराता० ५/४९ ), विघ्नवत्यः प्राथितार्थसिद्धयः ( शाकु० अङ्क ३ ) । चक्रवत् परिवर्तन्ते दुःखानि च सुखानि च -- कर्मविपाकस्य बलीयस्त्वात् समापतति चेद् दुःखं तर्हि किं नु विधेयं वराकेण विपद्ग्रस्तेन । दुःखोदधौ निमग्नेन धैर्यमेवावलम्बनीयम् । धैर्यमाश्रित्यैव धीराः विपत्पारावारमुत्तरन्ति । पारावारे पोतभङ्गेऽपि सांयात्रिको धृतिमवष्टभ्य तितीर्षत्येव । उक्त च - ' त्याज्यं न धैर्यं विधुरेऽपि काले, धैर्यात् कदाचिद् गतिमाप्नुयात् सः । याते समुद्रेऽपि च पोतभङ्गे, सांयात्रिको वाञ्छति तर्तुमेव' । घोरे दुःखेऽपि नर आत्मशक्तिमाश्रयते चेत् स दुःखप्रहाणि कर्तुं प्रभवति । नहि किंचिदसाध्यमात्मशक्त्या । आत्म
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy