SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ ८६. चक्रवत् परिवर्तन्ते दुःखानि च सुखानि च (१) कस्यैकान्तं सुखमुपनतं दुःखमेकान्ततो वा; ( २ ) नोचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण; ( ३ ) पतनान्ताः समुच्छ्याः ; (४) चकारपङ्क्तिरिव गच्छति भाग्यपङ्क्तिः । जगतः परिवर्तनशीलत्वम्-निखिलं जगदिदं परिवर्तनशालि । प्रतिक्षणं प्रतिपलं सर्वोऽपि भूतग्रामः स्वात्मनि परिवत्तिमनुभवति । परिवत्तिधर्मत्वमेवास्य भुवनस्य विलोकं विलोकं विपश्चिद्भिः ‘गच्छतीति जगत्' इति निर्वचनमाश्रित्य जगदिति नामधेयं विहितम् । 'संसरति गच्छति चलति वेति संसारः, संसृतिर्वा' इति व्युत्पत्तिनिमित्तकं संसारः संसृतिरिति च नामद्वयं प्रवर्तितं कोविदः । जगत्, संसारः, संसृतिरित्यादयः शब्दाः समुद्घोषयन्ति संसारस्य परिवर्तनशालित्वम् । नेह किञ्चिद्वस्तु शाश्वतं, स्थिरम्, अपरिवर्तनशालि वा । यदा सर्वस्य लोकस्येदृश्यवस्था तदा न संभवति मानवजीवनस्यापरिवृत्तित्वम्, तत्रापि च सुखस्य दुःखस्य वा समावस्थया समवस्थानम् । प्रकृतौ परिवर्तनम-जगति यथर्तवः परिवर्तन्ते, यथा सप्तसप्तिरुदेति, विधुरस्तमेति, निशाकरश्चोदयं याति, प्रभाकरश्चास्तमुगच्छति, यथा रात्रेरनन्तरं दिनं दिवसानन्तरं च विभावरी, तथैव सुखानन्तरं दुःखं, दुःखानन्तरं च सुखम्, सम्पदनन्तरं विपत्, विपदनन्तरं च सम्पदिति । सर्वमेतत् परिवर्तनस्य क्रममात्रम् । एतदेव तथ्यं समीक्ष्य सन्दिशति शाकुन्तले कविकुलगुरुः कालिदास:-'यात्येकतोऽस्तशिखरं पतिरोषधीनाम्, आविष्कृतोऽरुणपुरःसर एकतोऽर्कः । तेजोद्वयस्य युगपद् व्यसनोदयाभ्यां लोको नियम्यत इवात्मदशान्तरेषु ( शाकु० ४।२)। उत्थानं पतनम्, उत्कर्षोऽपकर्षः, जन्म मृत्युः, सम्पत्तिविपत्तिः, सुखं दुःखमिति च परिवृत्तेरवस्थान्तरमेव नान्यत् । यथा शैशवं, तदनु यौवनं, तदनु वार्धकम्, तदनु देहावसानं, तदनु जन्मान्तरं, तदनु पुनः शैशवम् । एवमेव जीवने सुखदुःखे परिवर्तेते। परिवृत्ते रवश्यंभावित्वादनिवार्यत्वाच्च । परिवर्तनस्यावश्यकता-संभवति परिवर्तनेऽस्मिन् केषामप्यापत्तिरनिष्टापत्तिर्वा । परं निपूर्ण विचार्यते तर्हि प्रतीयते परिवृत्तेः सुतरामावश्यकतोपयोगिता च । भुवनेऽस्मिन् नाभविष्यत् परिवर्तनं चेन्नाभविष्यत् प्रगतिरुन्नतिरभ्युदयश्च लोकानाम् । ऋतूनां परिवृत्तिमन्तरेण नाभविष्यत् वसन्तो, ग्रीष्मो वर्षा वा। न चेदभविष्यत् सवष्टि भविष्यत् सुभिक्षम् । नाभविष्यच्चेद् दुःखं नानुभूतमभविष्यत् सुखम् । दुःखस्य सत्तैव सुखमनुभावयति, सुखस्य सत्ता च दुःखम् । यद्येको यावज्जीवं सुखं सम्पत्तिमेवानुभवेदन्यश्च दुःखं विपत्तिमेव वा, तर्हि न प्रसरिष्यति लोकस्थितिः । कर्मणामावश्यकतोपयोगिता चानुभूयते सर्वैरेव । कर्मविपाकोऽपि नियतोऽत: कर्मानुरूपं ।
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy