SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ संघे शक्तिः कलौ युगे २८३ च दरीदृश्यते । समूहावलम्बनम् अनाश्रित्य विहितं कर्म न तथा सद्यः फलदायि कार्यसिद्धिसाधकं च, यथा समवायेन समूहाश्रयणेन च । अतएव लोके विविधाः संघाः प्रवर्त्यन्ते । समूहाश्रयस्य कार्याणि लक्ष्यं चाल्पीयसैवायासेन सिध्यन्ति । वस्तुतः कलो काले संघ एव कार्यसाधकः, कष्टशमकः, दुर्गति-दमकः, अवृत्तिनिरोधकः, शोषणनाशकः, हितसंपादकः, अदम्योत्साहसंचारकश्च । अतएव शस्यते संघे शक्तिः कलौ युगे।
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy