SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ २८० संस्कृतनिबन्धशतकम् स्वामिविवेकानन्द-लोकमान्य बालगंगाधर तिलक-लाला लाजपतराय-चितरञ्जनदास-गोपालकृष्ण गोखले-महात्मा गान्धि-सुभाषचन्द्रबोस-जवाहरलालनेहरुसरदारवल्लभ भाई पटेल-श्यामाप्रसाद मुकर्जी-प्रभृतयो धीरतल्लजा विद्वदग्रेसराः स्वीयं सर्वस्वं समर्प्य देशोधृति-भावना-भावितान्तरात्मानो देशे विदेशेषु च भारतभूगौरवम् अभ्यवर्धयन् । देशभक्ति-भावनैव सा भावना याऽन्तश्चेतनां प्रेरयति उद्बोधयति च । सैव दिव्यशक्तिरूपेण मुमूर्षों मृतप्राये च प्राणसंचारं विदधाति । देशभक्तिभावनोद्भासित-चेतसो न दुःखं गणयन्ति, न सुखं कामयन्ते, न कष्टजातं चिन्तयन्ति, न विघ्नसहस्रं समीक्षन्ते, न भौतिकाभ्युदयं लिप्सन्ते, न स्वार्थ संपिपादयिषन्ति, न च स्वोत्साह-भङ्गम् ईहन्ते । ते लक्ष्यैकप्रवणाः, कार्य वा साधयेयं शरीरं वा पातयेयम्' इति मन्त्रम् उद्घोषयन्तः, 'वांसासि जीर्णानि यथा विहाय०' 'नैनं छिन्दन्ति शस्त्राणि०' इति च व्याहरन्तः सह शूलिमप्यालिङ्गन्ति, गोलिकापातमपि सहन्ते, मृत्युदण्डमपि कामयन्ते, जीवनोत्सर्ग च समीहन्ते । विष्णुपुराणे भारतभुवो गौरवं प्रोच्यते, गायन्ति देवाः किल गीताकानि, धन्यास्तु ते भारतभूमिभागे। स्वर्गापवर्गास्पदमार्गभूते, भवन्ति भूयः पुरुषाः सुरत्वात् ॥ भारतमातुर्गौरवकीर्तनार्थमेव प्रोच्यते वन्दे मातरम् । सुजलां सुफलां मलयजशीतलाम्। शस्यश्यामलां मातरम्, बन्दे मातरम् ॥ अपि च हुतात्मनां भस्म निधाय मूनि, स्वजीवनोत्सर्गवता अजस्रम् । असून् जहुर्ये निजराष्ट्रहेतोस्त एव देवा अमराः सुराश्च ॥ ( कपिलस्य ) हुतात्मनां चरित्रं तु सर्वदोषविनाशकम् । अनुकुर्वन् नरो नूनं सर्वपापैः प्रमुच्यते ॥ ( कपिलस्य )
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy