SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ जननी जन्मभूमिश्च स्वर्गादपि गरीयसी २७९ माता भूमिः पुत्रो अहं पृथिव्याः - वेदेषु विशेषतश्चाथर्ववेदस्य भूमिसूक्ते मातृभूमेर्वेशिष्ट्यस्य ६३ मन्त्रेषु विशदं वर्णनम् अवाप्यते । मातृभूमिः कथमिव द्विपदश्चतुष्पदश्च धारयति । मानव-रक्षण - पुरःसरं सैव ज्ञान - ज्योतिरपि ज्वलयति । त्वज्जातास्त्वयि चरन्ति मयस्त्वं बिभर्ष द्विपदस्त्वं चतुष्पदः । तवेमे पृथिवि पञ्च मानवा येभ्यो ज्योतिरमृतं मर्त्येम्य उद्यन्त्सूर्यो रश्मिभिरातनोति । अथर्व० १२-१-१५ मातृभूमेर्मातृरूपेण वर्णनं न कस्य सचेतसश्चेत आवर्जयति । भूमिर्माताऽदितिर्नो जनित्रम् द्यौर्नः पिता । अथर्व० ६-१२०-२ सा सुवर्णमयी भूमिः सततं समेषां प्रणतिमर्हति । तस्यै हिरण्यवक्षसे पृथिव्या अकरं नमः । अथर्व ० १२-१-२६ सा मातृभूमिरस्मान् पुत्रवद् गणयन्ती सुखं समृद्धि तेजश्च दिशेत् । तत्पुत्रा वयं सहोदरवद् व्यवहरेम । .... सा नो भूमिविसृजतां माता पुत्राय मे पयः । अथर्व० १२-१-१० सा नो भूमे प्ररोचय हिरण्यस्येव संदृशि, मा नो द्विक्षत कश्चन । अथवं १२-१-१८ सा ज्ञानं वाग्मित्वं समृद्धिं च वितरेत् । सेयं मातृभूमिः श्रियै प्रतिष्ठायै भूत्यै चाजस्रं प्रार्थ्यते । न केवलमेतदेव, साक्षाद् मातृभूमेः पुत्रत्वम् अङ्गीकृत्य तद्वदाचरणं समथ्यंते । वाचो मधु पृथिवि धेहि मह्यम् । अथर्व ० १२-१-१६ भूमे मार्तान घेहि मा भद्रया सुप्रतिष्ठितम् । संविदाना दिवा कवे श्रियां मां धेहि भूत्याम् ॥ अ० १२-१-६३ माता भूमिः पुत्रो अहं पृथिव्याः । अथर्व० १२-१-१२ मातृभूमेगौरवम् - मातृभूमेरेवैतद् गौरवं यद् वीरा धीरा युवानो युवत्यः स्थविराश्च सोत्साहं सहर्षं च मातृभूमिसंरक्षणार्थम्, परतन्त्रता -पाश-विच्छेदार्थं च स्वजीवनं बलिदानभावनया समर्पयन्ति । को नु शक्नोति वर्णयितुं क्रान्तिध्वज-धारिणां धीरधौरेयाणां वीरवरेण्यानां भगतसिंह चन्द्रशेखर आजादरामप्रसाद बिस्मिल - वीर सावरकर - खुदीराम बोस - प्रभृतीनां पुण्यानि चरितानि । परतन्त्रता-पाश-विच्छेदार्थं कतिभिर्न वीरैः स्वजीवनानि मातृभूमि- चरणेषु समर्पितानि । देशभक्ति-भावनयैव प्रेरिताः पुण्यात्मानो महात्मानो महर्षिदयानन्द
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy