SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ संस्कृतनिबन्धशतकम् महाभारतेऽपि व्यासेन निर्दिश्यते - नास्ति मातृसमो गुरुरिति । दशाचार्यानुपाध्याय उपाध्यायान् पिता दश । पितॄन् दश तु मातैका सर्वां वा पृथिवीमपि ॥ गुरुत्वेनाभिभवति नास्ति मातृसमो गुरुः ॥ महाभारत एवमेव मातुर्महत्त्वम् अन्यत्रापि श्रूयते - ' माता परं दैवतम्', गुरुतरा भूमेः । मातैव शिशोर्विविधकार्य संपादनात् शक्ति-धात्री - जननी - अम्बाइत्यादिभिः शब्दः स्तूयते । उक्तं च 'माता कुक्षौ संधारणाद् धात्री जननाज्जननी तथा । अङ्गानां वर्धनादम्बा वीरसूत्वेन वीरसूः ॥ शिशोः शुश्रूषणाच्छक्तिर्माता स्यान्माननाच्च सा ॥ २७८ माता स्वर्गाद् गरीयसी - मातैव शिशोः सर्वस्वम् । मातैव ममताया: खनिः, कारुण्यस्य मूर्तिश्च । सा शिशु -हित- चिन्तनपरा, शिशुसंरक्षणसंसक्ता कष्टसहस्रमपि तृणवद् गणयति । शिशोः संवर्धनं रक्षणं पालनं सर्वविधसमुत्कर्षंश्च तस्या जीवनस्य लक्ष्यम् । मातृ स्नेह - जल-सिक्तो बाल-पादपो विकसति वर्धते पुष्णाति च । स्नेह-वारि-विहीनस्य बालस्य नान्या गतिरभ्युदयस्य । अतएव बालोऽपि मातरं स्व- जीवन - सर्वस्वं स्वर्गाद् विशिष्टं च मनुते । अतएव जननी स्वर्गादपि गरीयसी स्मर्यते । मातृभूमेराकर्षणम् - सा मानवस्य मातृभूमिजन्मभूमिर्वा, यं प्रदेश स स्वजनुषाऽलंकरोति । मातृभूमि - क्रोड - लालितस्य जनस्य स्वजन्मभूमि प्रति तथाविधोऽनुरागो जायते यत् स यावज्जीवनं मातृभूमि स्मरत्येव । तन्नामस्मरणमात्रेण तन्नामधेय-श्रवणेन चाह्लादमनुभवति । लोके यः कोऽपि मानवः स्यात्, तस्य स्वमातृभूमि प्रति गुरुतमा भक्तिः प्रीतिरनुरक्तिश्च । न तस्या आनृण्यं कथमपि साधयितुं शक्यम् । मातृभूमिर्हि मानवानां गरिष्ठा प्रेष्ठा वरिष्ठा च । मातृभूमेर्रजोऽपि स्वर्गादधिकां चमत्कृतिम् आतनोति । बालो युवा वृद्धो वा मातृभूमि स्नेहम् आश्रित्यैव आत्मसमर्पणमपि विधित्सति । अयोध्या । सरयूं च प्रेक्ष्य भावविह्वलस्य रामस्य भावाभिव्यक्ति कालिदासो मनोज्ञया पदावल्या तनुते । यां सैकतोत्सङ्गसुखोचितानां प्राज्यैः पयोभिः परिवधितानाम् । सामान्यधात्रीमिव मानसं मे संभावयत्युत्तरकोसलानाम् ॥ सेयं मदीया जननीव तेन मान्येन राज्ञा सरयूवियुक्ता । दूरं वसन्तं शिशिरानिलैमी तरङ्गहस्तैरुपगूहतीव ॥ रघुवंश १३-६२,६३
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy