SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ ८४. जननी जन्मभूमिश्च स्वर्गादपि गरीयसी __(१. मातृदेवो भव; २. माता भूमिः पुत्रो अहं पृथिव्याः।) मातुर्महत्त्वम्-अस्मिन् संसारे मातैव सा शक्तिः, या विनय-माधुर्यशीला, ममतामूर्तिः, क्षमाप्रवणा, स्नेहसिक्ता, अनुरागरक्ता, सौम्यगुणसंपृक्ता, अनुरक्ताऽपि विरक्ता, लघ्वी अपि गुर्वी, अबलाऽपि सबला, कठोराऽपि मृद्वी, स्वीय-स्नेहादिगुणैर्भुवं दिवं चाप्यतिशेते । न मातुर्महत्त्वं कथमपि निर्वचनीयं वर्णनीयम् उपमेयं च । सा ह्यनुपमा अपूर्वा दिव्या च शक्तिः । सा ममताया आगारम्, गुणानां निधिः, शीलस्य मूर्तिः, विनयस्याकरः, क्षमायाः खनिः, स्नेहस्य सागरश्चास्ति अभूद् वर्तते वतिष्यते च । सा स्थैर्येण अचलम्, धैर्येण सागरम्, पावनत्वेन पवनम्, माधुर्येण पीयूषम्, क्षमया धरित्रीम्, सत्त्वोद्रेकेण पावकम्, आह्लादनेन चन्द्रमसम्, दीप्त्या भानुं चाप्यतिशेते। को हि शक्तो मातुर्गुणगणगणने । सा नाममात्रेण स्नेहं संचारयति, सद्भावान् आविर्भावयति, दुर्भावान् दमयते, विनयं प्रथयति, शीलं संपोषयति च । . वेदादिषु मातुर्गौरवम्-वेदेषूपनिषत्सु धर्मशास्त्रेषु च मातुर्महत्त्वं गौरवं चानेकधा प्रतिपाद्यते । यजुर्वेदे माता पावयित्री शोधिका च प्रोच्यते । 'आपो अस्मान् मातरः शुन्धयन्तु' ( यजु० ४-२ )। तैत्तिरीयोपनिषदि 'मातृदेवो भव' 'पितृदेवो भव' ( तै० १-११-२) इत्यनुशिष्यते । मनुना मातुर्महत्त्वं निर्दिश्यते यन्माता पितृसहस्रमपि गौरवेणातिरिच्यते। उक्तं च ___ सहस्रं तु पितृन् माता गौरवेणातिरिच्यते ॥ मनु० २-१४५ बालस्य पालन-संवर्धनादिषु यथाविधं क्लेशं पितरौ सहेते, तस्य आनृण्यं वर्षशतैरपि न शक्यम् । अतएव मनुनोच्यते यं मातापितरौ क्लेशं सहेते संभवे नृणाम् ।। न तस्य निष्कृतिः शक्या कर्तुं वर्षशतैरपि ॥ मनु० २-२२७ स्वधैर्य-क्षमादि-गुण-महत्त्वाच्च सा पृथिव्या मूर्तिर्मन्यते । माता पृथिव्या मूर्तिस्तु भ्राता स्वो मूर्तिरात्मनः॥ मनु० २-२२६ मनूक्तदिशा पित्रोणुरोश्च शुश्रूषणं सर्वोत्तमं तपः। तयोनित्यं प्रियं कुर्यादाचार्यस्य च सर्वदा । तेष्वेव त्रिषु तुष्टेषु तपः सर्व समाप्यते ॥ मनु० २-२२८ पित्रादेः शुश्रूषयैव चतुर्विध-फलावाप्तिर्मनुना शस्यते । अभिवादनशीलस्य नित्यं वृद्धोपसेविनः। चत्वारि संप्रवर्धन्ते आयुर्विद्या यशो बलम् ॥ मनु० २-१२१
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy