SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ संस्कृतनिबन्धशतकम् सुखसाधनस्वरूपा च यावदियं नोल्लङ्घते स्वीयां मर्यादाम् । मर्यादातिक्रमे तु सर्वमेव दुःखात्मकतां भजते इत्यत्र न कस्यापि विपश्चितो विप्रतिपत्तिः । एतच्चेतसि कृत्वैव क्रियते कोविदैराशायास्तिरस्क्रिया, संतोषस्य च सत्क्रिया । उच्यते च___बाशा हि परमं दुःखं नैराश्यं परमं सुखम्।। न स्याज्जात्वाशाया वशंवदः, अपि त्वाशामेव वशंवदां विदधीत । आशा चेद् वशगा तहि सर्वोऽपि लोको वशगो भवेत् ।। अत उच्यते आशाया ये दासास्ते दासाः सर्वलोकस्य । आशा येषां दासी तेषां दासायते लोकः ॥ सू० र०, पृ० ७६ आशावशगस्य न भवति मोक्षः स्थविरत्वेऽपि । अतः साधूच्यते शंकराचार्येण चर्पटमंजर्याम् 'अङ्ग गलितं पलितं मुण्डं दशनविहीनं जातं. तुण्डम् । वृद्धो याति गृहीत्वा दण्डं तदपि न मुञ्चत्याशापिण्डम् ॥' 'कालः क्रीडति गच्छत्यायुस्तदपि न मुञ्चत्याशावायुः।' तदेवं सिध्यत्यदो यत् तृष्णात्वेन नाश्रयेदाशाम् । आशां वशगां विधायक तामाश्रित्य च साधयेत् सकलं साध्यम् ।
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy