SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ ८२. नालम्बते दैष्टिकतां न निषीदति पौरुषे । शब्दार्थों सत्कविरिव द्वयं विद्वानपेक्षते ॥ ( शिशु० २-८६ ) ( १. दिष्टं पौरुषं च; २. भाग्यवादः पुरुषार्थवादश्च; ३. सर्वकषा भगवती भवितव्यतैव; ४. अनतिक्रमणीयो हि विधिः; ५. यदभावि न तद्भावि; ६. शिरसि लिखितं लङ्घयति कः॥) दिष्टं पौरुषं च-देवस्योद्योगस्य च गुरुलाघवं बलाबलं च निश्चिन्वतां विपश्चितामस्ति गरीयसी विप्रतिपत्तिविषयेऽस्मिन् । केचन दिष्टया देवस्य वा माहात्म्यमुद्घोषयन्ति, ते दैष्टिका इत्यभिधीयन्ते । अन्ये पौरुषस्य महत्त्वमाचक्षाणाः पुरुषार्थमेव सिद्धः सोपानत्वेनाङ्गीकूर्वन्ति । ईदृशे महति विरोधे वर्तमाने केचन मनीषिणो व्योरेव समन्वयं श्रेयस्करमाचक्षते । विचारणीयं तावदेतद् यत् कतमा सरणिरिह साषीयसी, यामवलम्ब्य सकलो छोको भुवनेऽस्मिन् भच्यां भूतिमासाच चिरसश्चितपुण्यपरिपाकसम्प्राप्तस्य मानवजीवनस्यास्य चरितार्थतां संपादयन् ऐहिकमामुष्मिकं चोभयं क्षेममधिगच्छति । भाग्यपुरवायोः स्वरूपम्-विमृश्यते तावद् दिष्ट्या एव बलाबलत्वं प्राक् । का नाम दिष्टिः, कथं च प्रभवत्येषा जीवलोकस्योदयास्तमयस्योत्कर्षापकर्षस्य पातोत्पातस्य वा ? यदि विचारदृशा निपुणं परीक्ष्यते तहि न भूयात् भेदोऽनयोः । प्राक्कृतस्य कर्मण एव नामान्तरं दिष्टिरिति देवमिति भाग्यमिति वा । अतः साधूच्यते-'पूर्वजन्मकृतं कर्म तद्देवमिति कथ्यते' । दिष्टिरेव साधकत्वेन बाधकत्वेन वोपतिष्ठते निखिलेषु क्रियमाणेषु कर्मसु । अतः कर्मणां सिद्धिरसिद्धिर्वा देवाधीनेति व्यवह्रियते । प्राक्कृतकर्मफलपरिपाको नियतोऽतो नियतिरिति च देवस्य नामान्तरं भवति । न च नियतिः साम्प्रतिकैः कर्मभिरन्यथा भवितुमर्हतीति नियतेनियोगोऽधृष्य इति गण्यते। अब दैष्टिका उदाहरन्तिसूर्याचन्द्रमसौ तेजसां वरिष्ठो नियत्यधीनत्वादेवास्तं समुपगच्छतः। वियां पौरुषं चाननुरुध्य लोको दैवातुरूपमेव फलमश्नुते । सुरासुरकृतसमुद्रमन्थने समेऽपि भागे प्राप्तव्ये हरिलक्ष्मी लेभे, हरस्तु हालाहलमेव । उकं च-'देवं फलति सर्वत्र न विद्या न च पौरुषम् । समुद्रमथनाल्लेभे हरिलक्ष्मी हरो विषम्' । अनतिक्रमणीया हि निमतिः-प्रतिकूलतामुपगते हि देवे न मनागपि सिध्यति साध्यम् । अत एवाह माधः-'प्रतिकूलतामुपगते हि विधी विफलत्वमेति बहुसाधनता । अवलम्बनाय दिनभर्तुरभून्न पतिष्यतः करसहस्रमपि' । तादृशं देवस्य प्राबल्यं यज्जनस्य चेतरचेतयते तदेव यद् देवमभिलष्यति । अत एवाह श्रीहर्ष:-'अवश्यभव्येष्वनवग्रहग्रहा यया दिशा धावति वेधसः स्पृहा । तृणेन वात्येव तयाऽनुगम्यते जनस्य चित्तेन भृशावशात्मना'। विरुद्ध हि विधौ श्रम
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy