SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ आचार्यदेवो भव आचार्य एव गुण- वेशिष्टात् ब्रह्मणो मूर्तिसंत्ते । आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः । मनु० २-२२६ गुरु-शुश्रूषयेव ज्ञानावाप्तिः, यथा कूपखननेन जलाधिगमः । गुरु-सेवाफलं वयते यद् गुरु-शुश्रूषयैव ब्रह्मलोकप्राप्तिर्जायते । उक्तं च गुरुशुश्रूषया त्वेवं ब्रह्मलोकं समश्नुते । मनु० २-२३३ एवं स्फुटमेतद् विज्ञायते यद् गुरोः कृपाया आनृण्यं कथमपि नावाप्तुं पायंते । गुरोः कृपयैव ऋषयो महर्षयः कवयो महाकवयो विविधविद्या निष्णाताश्चान्तेवासिनोऽभूवन् । अतो गुरुराचार्यो वा सदा देववत् पूज्यः । अतः साधूच्यते आचार्यदेवो भव ॥ २६७
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy