SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ २६१ त्रिभाषासूत्रं संस्कृतं च द्वितीयभाषारूपेण पाठ्यते। तृतीयभाषारूपेण दाक्षिणात्यभाषा, संस्कृतभाषा वा वैकल्पिकरूपेण स्वीक्रियते । यत्र कुत्रापि दाक्षिणात्यभाषाध्ययने दुराग्रहो निधीयते तत्र गीर्वाणवाण्याः कृते प्रवेशो निषिद्ध एवावगन्तव्यः। कियन्तः सन्ति तादृशाः संस्कृतानुरागिणो ये धर्मभावनया कर्तव्यबुद्धया तत्त्वार्थज्ञानाधिगमाय वा संस्कृतभाषाध्ययने प्रवृत्ताः । एवं सुकरमेतद्वक्तुं यत् त्रिभाषासूत्रं संस्कृतभाषाध्ययने प्रत्यवायरूपमेव, न तु साधकम् । त्रिभाषासूत्रेणानेन आङ्ग्लभाषाप्रचारे महत्साहाय्यमदायि इति निर्विवादम् । राष्ट्रभाषायाः कृते प्रान्तीयभाषाणां च कृते मार्गः प्रशस्यते, परं संस्कृतस्य कृते मार्गावरोध एवाविर्भाव्यते । शिक्षाक्रमे संस्कृतस्य स्थानम्-साम्प्रतिकः शिक्षाक्रमो भारतसर्वकारादेशानुसारं प्रवय॑ते । यद्यपि त्रिभाषासूत्रानुसारं शिक्षाक्रमः प्रतिप्रदेशमायोज्यते प्रचार्यते च । सन्ति केचन प्रदेशाः यत्र संस्कृतस्य गौरवमनुरुध्य तत्संरक्षण-बुद्धया च हिन्दीभाषापाठ्यक्रमे एव न्यूनाधिकरूपेण संस्कृतस्य समावेशो बिधीयते । एवं क्षतविक्षताया अपि देववाण्याः वाङ्मात्रोपचारः, शुश्रूषणं च सम्पाद्यते । एवमेवोच्चकक्षास्वपि संस्कृतस्य यत्र तत्र समन्वय आधीयते । परं सर्वमेतत् संस्कृतभाषाप्रचारदृष्टया न पर्याप्तम्, न च श्रेयोवहम् । हिन्दीभाषिषु प्रान्तेषु तृतीयभाषारूपेण संस्कृतस्य शिक्षाक्रमे स्थानमनिवार्यत्वेन सम्भाव्यते, आशास्यते च । अहिन्दीभाषिषु प्रदेशेषु तथाविधो विधिविधेयः यथा अनिवार्यरूपेण संस्कृताध्ययनं सम्भाव्येत । तदर्थ हिन्दीभाषापाठ्यक्रमे प्रान्तीयभाषापाठ्यक्रमे वा न्यूनाधिकरूपेण संस्कृतस्य समाहारो विधेयः । संस्कृतं हि परमो निधिर्भारतस्य । कथमप्युपेक्षिता संस्कृतभाषा राष्ट्रस्य विनाशायैव भविता । यदा संस्कृतस्य गुणगौरवमुग्धाः पाश्चात्त्या अपि देशाः संस्कृताध्ययने प्रवर्तन्ते, विश्वविद्यालयादिषु संस्कृताध्ययनाध्यापनादेर्व्यवस्थामातिष्ठन्ते, तदा किं नैतद् दुःखावहं, खेदजनकं च यद् भारते संस्कृतभाषा उपेक्ष्येत । प्राचीनसंस्कृतिसंरक्षणार्थम्, भारतवैभवज्ञानार्थम्, अध्यात्मतत्त्वावबोधाय, विविधशास्त्रावगाहिज्ञानोपादानाय च, वीणापाणिवाङ्मधुरं संस्कृतवाङमयं सर्वथा शिक्षाक्रमे प्रवेश्यम् आधेयं च ।
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy