SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ ७८. त्रिभाषासूत्रं संस्कृतं च (शिक्षाक्रमे संस्कृतस्य स्थानम् ) त्रिभाषासूत्रम्-भारतीयसर्वकारस्यादेशमनुसृत्य कैश्चिद्विपश्चिद्भिः त्रिभाषासूत्रं समर्थितम् । भारतसर्वकारेणापि समर्थितमनुमोदितं च तत् त्रिभाषासूत्रं भारतवर्षस्य सर्वेषु प्रान्तेषु प्रवर्तितम् । त्रिभाषासूत्रस्य ( Three language formula ) किन्निमित्तं, कोऽत्र हेतुः, किमस्य प्रयोजनश्च । भारतवर्षे शिक्षाक्रमे भाषाणां पौर्वापर्यम्, उच्चावचत्वं, न्यूनाधिकत्वश्चाश्रित्य विविधाः विवादाः प्रादुरभवन् । तद्विवादशान्तये समरूपताऽऽकलनाय च त्रिभाषासूत्रस्य जनिरभूत् । त्रिभाषासूत्रप्रवर्तकानामभिमतमेतद् यत् शिक्षाक्रमे भाषाणां तथा समन्वयः, सङ्कलनञ्च स्याद् यथा राष्ट्रहितसम्पादनेन सममेव अध्येतृणां वैज्ञानिकी, भौतिकी चोन्नतिः सञ्जायेत । एतद् विमृश्य राष्ट्रभाषारूपेण आर्यभाषाया हिन्दीभाषाया वा प्रथम स्थानं निर्दिश्यते । एवं हिन्दीभाषा सर्वोत्कृष्टत्वमाश्रयते । अन्ताराष्ट्रियज्ञानोपादानार्थं वैदेशिक्याः कस्याश्चन भाषाया अनिवार्यरूपेणाध्ययनमन्वभूयत । तत्राङ्ग्लभाषाया अन्ताराष्ट्रियख्यातिमुद्दिश्य पराधीनताकालिकी च तत्प्रसृतिमाश्रित्य द्वितीयाऽनिवार्यभाषारूपेणाङ्ग्लभाषा समर्थिता । सन्ति भारते विविधाः प्रादेशिका भाषाः, यासां साहित्यमपि प्रचुरं, प्रशस्तं, हृद्यं, लोकपयोगि, ज्ञानविज्ञानवर्धकञ्च । सर्वेषां भारतीयानां प्रादेशिकभाषाज्ञानमपि नितरामनिवार्यम्, अनुदिनं तत्प्रयोगोपपत्तेः । एवं प्रान्तीया भाषाः तृतीयं स्थानमलभन्त । अत्र राष्ट्रभाषा-अन्ताराष्ट्रियभाषा-प्रान्तीयभाषाणां समाहारः समन्वयश्च अभीष्यते । त्रिभाषासूत्रे संस्कृतम्--त्रिभाषासूत्रं सूक्ष्मेक्षिकया परीक्ष्यते विविच्यते चेत् संस्कृतभाषा भर्तृविरहिता नारीव, पुत्रादिपरित्यक्ता मातेव, निर्वसना, अवधूता, अवहेलितेव संदृश्यते। न भारतीयानामध्येतृणां तादृशं श्रमाभिमुखत्वं, विविधभाषाज्ञानाभिरुचित्वञ्च, येन भाषात्रयाध्ययनानन्तरं तुरीयभाषाध्ययनं सम्भाव्येत । यद्यपि विदेशेषु सन्ति तादृशाः प्रदेशाः जर्मनी-फ्रांसस्विटजरलैण्डप्रभृतयः यत्र भाषात्रयं भाषाचतुष्टयं वा सामान्यजनैरपि अधीयते, शिक्ष्यते, व्यवह्रियते च । परं न भारते वर्षे तादृशी भाषा-जिज्ञासा, अभिरुचिश्च । अतः कृतेऽपि प्रयत्ने भारते चतुर्थभाषाध्ययनं सर्वथोपेक्ष्यते । येषां प्रदेशानां न प्रान्तीया भाषा हिन्दी-भाषा, ते स्वप्रान्तीयभाषाध्ययने प्रवर्तन्ते । अन्ताराष्टियभाषारूपेण सत्यपि जर्मन-फ्रेंच-रूसी-भाषाणां सङ्ग्रहे आङ्ग्लभाषैवसर्वकारस्याभिप्रेता, समथिता, प्रचारिता च । राष्ट्रभाषारूपेण हिन्दीभाषाध्ययनं तेषां कृते अनिवार्यम् । एवम् अहिन्दीभाषिषु प्रान्तेषु संस्कृतस्य शिक्षाक्रमे स्यापनमध्यापनश्च दुष्करमिव प्रतीयते । हिन्दीभाषिषु प्रदेशेषु राष्ट्रभाषा हिन्दी
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy