SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ २५६ संस्कृतनिबन्धशतकम् तत् साधनं विद्यते येन वर्गस्य समाजस्य वाऽनुभवजातं शिक्षाथिनं प्रति प्राप्यते । येन विधिना ते समाजानुभवम् आश्रित्य आत्मोत्कर्षे क्षमा भवेयुः । शिक्षाया उद्देश्यम्-यदि समस्तरूपेण शिक्षाया उद्देश्यं विविच्यते तर्हि वक्तुं पार्यते यत् तादृशी शिक्षा श्रेयस्करी या मानवानां जीविकोपार्जने साहाय्यम् आचरेत्; तेषां बौद्धिक विकासम् आपादयेत्; मानवं सुसंस्कृतं सभ्यं च विधाय तत्र सांस्कृतिकम् उत्कर्ष संपादयेत्; जीवनस्य च सर्वाङ्गीणं विकासम आपाद्य पूर्णत्वं संसाधयेत् । चरित्र-निर्माणेन नैतिकताया विकासनम् , स्वार्थपरता-उच्छलतादिप्रवृत्तीनां निरोधेन जीवनं सामाजिक कुर्याद्, यथा व्यष्टेः समष्टेः, व्यक्तः समाजस्य च सामञ्जस्य-पूर्णः समन्वयः स्यात्; स्वावलम्बनभावना विकसेत्; उत्तरदायित्वभावना प्रचरेत्; सर्वासु सम-विषमासु परिस्थितिषु कार्यसंपादन-क्षमता संजायेत । बालकानां तथाविधं सर्वाङ्गीणम् उन्नयनं स्याद् यथा स्वस्थ शरीरे स्वस्थं मनः, कर्मठे देहे व्यावहारिकी बुद्धिः, मोक्षावाप्तिसाधकं ज्ञानं च विलसेत् । भारतीय-शिक्षाविदां मतम्-शिक्षाविदो महर्षेर्दयानन्दस्याभिमतं यत् शिक्षार्थ गुरुकुलीया पद्धतिरेव श्रेष्ठा । गुरुकुलीयादर्शानां च संस्थापना स्यात् । रवीन्द्रनाथठाकुर-महोदयो रूसो-महोदयस्य मतम् अनुसृत्य प्राकृतिक वातावरणे प्रकृति-सहयोगमूलकम् उन्मुक्त-शिक्षा-ग्रहणं श्रेयस्करं मनुते । पण्डित मदनमोहनमालवीयः शिक्षाया उद्देश्यम्-सच्चरित्रताम, सत्य-ब्रह्मचर्य-स्वाध्याय-देशभक्ति-ईश्वरविश्वासादि-सद्गुणग्रहणम्, शारीरिकी पुष्टिम्, आत्मत्याग-भावनायाश्च प्रतिष्ठाम् अङ्गीचकार । महात्मा गान्धिस्तु सत्याहिंसा-व्रत-पालनेन सममेव कस्यचित् शिल्पस्य ज्ञानप्राप्त्या स्वावलम्बनस्य आत्मनिर्भरतायाश्च शिक्षणं शिक्षाया उद्देश्यं स्वीचकार । तत्प्रतिपादिता शिक्षापद्धतिौलिक-शिक्षा ( Basic Education )-नाम्ना व्यवह्रियते । स श्रमस्य महत्त्वं प्रत्यपादयत् । एवं समासतः शिक्षाया उद्देश्यं विद्यते-मानवस्य शारीरिकी मानसिको बौद्धिकी नैतिकी च समुन्नतिस्तथा संपादनीया यथा तस्य व्यक्तित्वं पूर्णत्वं प्राप्य स्वोन्नत्या सममेव समाजहितं विश्वहितं च कतु प्रभवेत् । शिक्षोद्देश्यं स्यात् 'सर्वे भवन्तु सुखिनः।
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy