SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ देशभक्तिः २४३ सा प्रथमा संस्कृतिविश्ववारा। यजु० ७-१४ भारतस्य समृद्धिम् आकलय्यैव विदेशीयैर्भारतं सुवर्णपक्षी ( सोने की चिड़िया ) इति प्रशस्यते स्म । अगस्त्य-बुद्ध-अशोक-प्रभृतिभिर्विदेशेषु भारतीयं गौरवम्, भारतीया संस्कृतिः, वैदिकधर्मः, भारतीया विचाराश्च प्रचारिताः । अतएव साधूच्यते-'धन्या भारतभूः प्रकामवसुधा धन्या च तत्-संस्कृतिः' । जयन्ति ते हुतात्मानः, क्रान्तिसन्देशवाहकाः। येषां ज्योतिर्जगत्सवं विद्योतयति भानुवत् ॥ ( कपिलस्य) .
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy