SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ २३८ संस्कृतनिबन्धशतकम् नेतृपुत्रा नेतृसंबन्धिनश्च सर्वतो भारतभुवम् अकालमेघवद् दुर्भिक्ष-अन्नाद्यभावभ्रष्टाचारादिकम् अशुभं सूचयन्त आच्छादयन्ति । आचारेण अनाचारेण दुराचारेण वा यत् तैः क्रियते, तत् चाटुकारैर्देवकृत्यवत् प्रशस्यते स्तूयते च । एवंविधायां स्थितौ को न स्यात् छात्रो वा मानवो वा यः स्वमहत्त्वाकांक्षापूर्तये नेतृपदलाभं नाभिलष्येत् । पराधीनता-पाश-निगडिते भारतवर्षे महात्मा गान्धि-प्रभृतिभिर्ने तृभिः स्वातन्त्र्ययुद्धे आत्म-बलिदानं कर्तुं राष्ट्रहितं च विधातुं छात्रा उद्बोधिताः । १९४२ ईसवीये 'भारतभुवं त्यजत' ( (Quit India ) आन्दोलने भारतीयैश्छात्रैः किं किं न बलिदानं कृतम् । एकतः सत्याग्रहादि - कर्मसु प्रवृत्ते छात्रैर्महात्मन आन्दोलनं समर्थितम्, अपरतश्च रामप्रसाद बिस्मिल - चन्द्रशेखर आजाद-भगतसिंह-राजगुरु - सुखदेव - खुदीराम बोस - अश्फाकउल्ला - राजेन्द्र लाहिरी - प्रभृति - भिश्छात्रैः पञ्चनद-उत्तर प्रदेश - बंग- देशादिषु क्रान्तिपूर्णम् आन्दोलनं प्रवर्तितम् । शान्ति-क्रान्ति-पूर्णयोरान्दोलनयोः प्रभावेण भारतस्य स्वातन्त्र्यलाभोऽभूद् इति विदितमेव विदुषाम् । राजनीति-निरोधः -- छात्राः, अभिभावकाः, अध्ययनप्रवणा अध्येतारश्च सततं कामयन्ते यन्न स्याद् अस्माकं राजनीती प्रवेशः परं प्रतिपदं संलक्ष्यते यत् छात्र-संघ-माध्यमेन स्वार्थेप्सुभिर्ने तृभिश्छात्रवर्गे स्व-स्व-वाद- प्रचारार्थं ते प्रबोध्यन्ते, आदिश्यन्ते, निर्दिश्यन्ते, धनादिभिः समर्थ्यन्ते च । विधानसभायाः संसदश्च निर्वाचनादिषु ते छात्रनेतारो लोभोपहतचेतसः क्रीता इव नेतृ- निर्दिष्ट - वर्त्मानुयायिनो भवन्ति । एवं सुकरमेतद् वक्तुं यत् छात्रसंदूषणाय, छात्रपथभ्रंशाय, अध्ययन - विघाताय चास्माकं नेतृवर्ग एव दोषभाक् । स्वार्थसाधनाय कदाचिद् छात्राणां राजनीती प्रवेशार्थम् उद्बोधनम्, अन्यदा च राजनीति-प्रवेश-निरोधाश्रयणस्य प्रवचनम्, 'मनस्यन्यद् वचस्यन्यत्, कर्मण्यन्यद् दुरात्मनाम्' इति दुरुक्तिमेव समर्थयते । एवं विचार्यते चेत् तर्हि विज्ञायते यद् छात्रा अनिच्छन्तोऽपि स्वार्थलिप्सुभिर्नेतृभिर्नेतृकल्पैश्च राजनीतीप्रवेशार्थं प्रेर्यन्ते। नात्र छात्रवर्गो दोषभाक् ।
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy