SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ ६९. विश्वशान्तेरुपायाः विश्वशान्ते रावश्यकता - जगदिदम् अधिव्याधिपीडितम्, दुःखदावाग्निदग्धम्, अभावग्रस्तम्, चिन्तासहस्रनिचितम् अविश्वास - पिशाच क्षुब्धम्, नृशंसकर्म-संत्रस्तम्, अन्नाद्यभाव-विशीर्ण-चित्तम्, क्षुत्-पिपासाशीविष- संदष्टं च संलक्ष्यते । देशे, विदेशे, सर्वस्मिश्च भूमण्डले क्रान्तेविद्रोहस्य नरसंहारस्य च कारुणिकं दृश्यं प्रेक्ष्यते । शान्तेर्नामापि न श्रुतिपथमुपयाति । सर्वोऽपि लोकस्त्रासादीनां संहाराय, भयानां विध्वंसाय, अविश्वासस्य चापगमाय जीवने सुखशान्तेर्मूलं किमपि तत्त्वं कामयते । परं तत् तत्त्वं शान्तिश्च कथमिव लभ्या विश्वशान्तिमन्तरेण । कृतेऽपि प्रयत्ने शान्तिः सौख्यं समृद्धिश्च दुरवापान्येव । यत्र शान्तेनिवासस्तत्रैव सुखं, वैभवं, शिक्षा, उन्नतिः, कलाविकासः, धर्मचर्चा, संस्कृतिसमुदयः, सभ्यतोत्कर्षः, जीविकोपलब्धिः, सौकर्यं च । विश्वशान्तिः कथं संभवति ? - विश्वशान्तेः सद्भावार्थं लोकेषु समाजेषु राष्ट्रेषु च सद्भावोदयस्य समवेदनायाः सहानुभूतेश्च परमावश्यकता । सद्भावाद् ऋते न परार्थचिन्तनम्, परदुःखानुभूतिः, परशोषण - विरतिश्च । तथैव पारस्परिक विश्वासस्य चानिवार्यत्वम् । पारस्परिक - विश्वास एव सद्भावनां प्रेरयति, परार्थसाधनायोद्बोधयति, परदुःखापहारायोत्तेजयति, स्वार्थपरित्यागपूर्वकं परार्तिवारणाय च मानसम् उद्वेलयति । संकीर्णा राष्ट्रियताऽपि विश्वशान्तेः प्रत्यवायरूपेणोपतिष्ठते । तुच्छ राष्ट्रिय - भावनयैव प्रेरिता देशा हीनबलानि परराष्ट्राण्यात्मसात् कर्तुं प्रयतन्ते । साम्प्रतिक्यां स्थितौ न कश्चन हीनतमोऽपि दुर्भिक्षादिग्रस्तोऽपि देशः परतन्त्रतापाशं गले पादयोर्वा बन्धुं कामयते । स्वल्पबलाः स्वल्पाश्चापि देशाः पराधीनतापाशं समूलम् उन्मूल्य स्वातन्त्र्य-सुधां लेभिरे । केचन वादा अपि विश्वशान्ति संदूषयन्ति । तत्र पूँजीवादः परशोषणैकवृत्तिः, स्वार्थसाधनैकप्रवृत्तिश्च । सति जीवति पूँजीवादे विश्वशान्तिः सुदुर्लभैव । साम्यवादो धर्म-आचार-नीति-विरहितत्वाद् लोकोपकार करणे क्षमोऽपि अनाचार -विद्रोहादि प्राबल्याद् न जनमानसं तोषयति, अपितु वर्गसंघर्षं पोष - यति, ईश्वर-धर्मादि-मर्यादां दूषयति च । अतो द्वयोरप्येतयोर्वादयोः सत्त्वे न विश्वशान्तिः सम्भाव्यते । युद्ध-ज्वाला-ज्वलितान्तरात्मानः, पर-संहारैकदक्षाः, अणुबम - प्रभृतीनि प्रलयावहानि शस्त्राण्यस्त्राणि च निष्पादयन्तो बर्बरा एव केचन देशा विश्वशान्तिम् अहिताम् अशुभां चाकलयन्ति । अत आवश्यकमिदं यद् घातकास्त्राणां निर्माणे पूर्णावरोधः स्यात् । विश्वशान्ति स्थापनायां यद्यपि वर्तते राष्ट्रसंघस्य महद् योगदानम्, तथापि राष्ट्रसंघो न समस्या समाधाने विश्वशान्ति स्थापने
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy