SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ ६१. महात्मा गान्धिः स्वातन्त्र्यहेतु सुखशान्तिसेतु, सत्यस्य केतु रिपुधूमकेतुम् । देशोन्नतौ त्यक्तसमस्तवित्तं, नमामि गान्धि गुणगौरवाब्धिम् ॥ ( कपिलस्य ) जीवनवृत्तम्- महात्मा गान्धिः २ अक्टूबर, १८६९ ईसवीये काठिया - वाड-प्रदेशान्तर्गत-पोरबन्दरनामकं स्थानं स्वजनुषाऽलंचकार । अस्य पितृवयं : कर्मचन्द्रगान्धिर्जननी पुतलीबाई चास्ताम् । तस्य पितरी साधुस्वभावी धर्मनिष्ठौ सत्कर्मप्रवणैकचित्तौ चाभूताम् । तद्गुणान् अनुसृत्य सोऽपि सत्यप्रियो धर्मनिष्ठश्चाभूत् । द्वादशवर्षदेशीयः 'कस्तूरबा ' - नाम्नीं दिव्यगुणोपेतां कन्याम् उपयेमे । भारते प्रारम्भिक शिक्षाम् अवाप्य विधान - विशेषज्ञताम् अवाप्तुम् आङ्ग्लदेशम् इयाय । ततो निवृत्य वर्षद्वयं भारते प्राड्विवाक - कार्यं संपाद्य दाक्षिणात्य-अफ्रीकादेशम् अगात् । १९१५ ईसवीये भारतं निवृत्य भारतीयस्वातन्त्र्यान्दोलने रुचिम् अघोषयत् । लोकमान्य तिलकमहोदयानन्तरं राष्ट्रयान्दोलनस्य १९१९ ईसवीयत आरभ्य सूत्रधारत्वं भेजे । १९१९ ई० आरभ्य १९४७ ईसवीयं यावद् राष्ट्रियान्दोलनम् ऐतिह्ये 'गान्धियुगम्' इत्याख्याम् अगात् । ३० जनवरी, १९४८ ईसवीये सायं षड्वादने प्रार्थनासभां गच्छन् नाथूरामगोडसे - नाम्ना नृशंसेन गोलिकाघातं हतो दिवम् अयासीत् । समाजसेवा - महात्मा गान्धिर्महर्षि दयानन्दवत् पीडित-शोषित-दलितवर्ग-विपज्ज्वाला- दग्ध-चेताः, तदुद्धारेकधीः, कष्टदावाग्नि शिशिराम्बुवद् गणयन् समाजोत्थाने प्रावर्तत । समाज सुधारक - दृष्ट्या तस्य महत्त्वं वर्णयितुम् अशक्यम् । पद्दलितजातीनां समुत्थाने तस्य कार्यम् अविस्मरणीयं भविता । अस्पृश्योद्धारे, अस्पृश्यतानिवारणे, योषितां सामाजिक-स्थिति-सुधारणे, स्वीयान् क्रान्तिसमन्वितान् विचारान् समुपास्थापयत् । हरिजनोत्थापनद्वारा आदर्शसमाजसंस्थापने प्रावर्तत । गोरक्षा स्त्रीशिक्षा - पर्दाप्रथोन्मूलनादिकं समाजसुधार-कार्यजातं व्यदधात् । शिक्षाक्षेत्रेऽपि समानत्वम्, जनकल्याणभावना, मौलिकशिक्षा ( Basic Education ) - प्रयोगः, हस्तकला - महत्त्वं च तदुपदिष्टम् आदर्शत्वेनोररीक्रियते । राष्ट्रियसेवा - तस्य महात्मनो निखिलमपि जीवनं देशसेवाऽऽयत्तम् अभवत्। घोरां यातनां, कठोरयन्त्रणाम्, आधिव्याधि- पीडां चोपेक्ष्य, सत्यअहिंसा-शस्त्र - संनद्धः, प्रेमवर्मावनद्धः, सत्याग्रह - शर- संधानैकदक्षः, शत्रुमनो
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy