SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ ६०. महषिर्दयानन्दः ( दयानन्द-गुण-गौरवम् ) गुणानामाधारो विदित-श्रुतिशास्त्रार्थनिचयः समद्धर्ता भर्ता पतितजनचित्तातिहरणः। नयन्नात्मोत्सर्ग परहितरतः स्वार्थविरतो दयानन्दः स्वामी जयतु भुवने भास्कररुचिः॥ ( कपिलस्य) जीवनवृत्तम्-अयं महात्मा गुजरात-प्रान्तान्तर्गत-टंकारानगरे १८२४ ईसवीये जनि लेभे। अस्य पितृवर्यः कर्षणजीतिवारी मातृवर्या रुक्मिणी चास्ताम् । शास्त्रविधिमनुसृत्य जनकोऽस्य दशमेऽहनि मूलशंकर ( मूलजी) इति नामधेयम् अकरोत् । अष्टमे संवत्सरे एनमुपानयत् । प्राप्ते तु त्रयोदशे वर्षे जनक एनं शिवरात्रिव्रतम् आदिदेश | शिवरात्रिवतकाले स निशीथे शिवोत्तमाङ्गम् आसाद्य नैवेद्यम् अश्नन्तं मूषकमेकम् अद्राक्षीत् । तदा चिन्तापिहितवृत्तिर्मनसोद्वेलितः पितरं शिवस्वरूपम् अप्राक्षीत्-किमयं मूर्तः शिवः सत्यः ? उताहो सत्यः शिवोऽन्य एव ? जनकोऽस्य तज्जिज्ञासासमाधानेऽक्षमोऽभूत् । तदा स सत्यं शिवम् अन्वेष्टुं प्रत्यजानात् । गृहे स्वभगिन्याः पितव्यस्य च निधनम् आलोक्य कथं मोक्षावाप्तिर्जन्ममृत्युबन्धननिवृत्तिश्च स्यादिति वैराग्यम् उदभूत् । स गृहं पितरौ च परित्यज्य वनमगात् । तत्र साधुसंगत्याऽपि न तृप्ति लेभे । पूर्णानन्दयतेः संन्यासं गृहीत्वा 'दयानन्दसरस्वती' इत्याख्यां जगाम । ततो हिमालयं प्राप्य तपश्चक्रे। पश्चाच्च विरजानन्दयतीश्वराणां ख्याति संश्रुत्य तदन्तिकम् अवाप । तस्माद् ज्ञानभास्कराद् व्याकरणादिकम् अध्यैष्ट । वेदशास्त्रादिशिक्षाम् अवाप्य गुरुदक्षिणारूपेण तस्मै लवङ्गानि प्रायच्छत् । गुरुश्च तं समादिशत्-'वेदविद्या विद्योतय, शास्त्राणि समुल्लासय, भुवने वैदिकधर्मज्योतिः प्रज्वलय, सत्यशास्त्राणि समुद्धर, मतमतान्तरप्रसारिताम् अविद्यानिशीथिनीम् अपसारय, पाषण्डतति समुन्मूलय' इति । ____काश्यां १० नवम्बर, १८६९ ईसवीये 'मूर्तिपूजा वेदविरुद्धा' इति विषयमाश्रित्य तस्य काशीस्थैर्विद्वद्भिः शास्त्रार्थो बभूव । तत्र च विजयश्रीरेनम् अवणोत् । तस्य विजयोद्घोषस्तदानीन्तनैः समाचारपत्रैः पायोनीयर-हिन्दुज्ञानप्रदायिनी-प्रभृतिभिः प्रसारितः । स १२ अप्रैल, १८७५ ईसवीये मुम्बापुर्या सर्वप्रथमम् आर्यसमाजम् अस्थापयत् । भारतवर्षस्य विभिन्नप्रदेशेषु प्रचारादिविधिना वैदिकधर्मसिद्धान्तान् प्रासारयत् । जोधपुरनगरे २९ सितम्बर, १८८३ ईसवीये नन्हीनाम्न्या वेश्याया वशगो भूत्वाऽस्य पाचको जगन्नाथो दूग्धे विषं
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy