SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ ५८. विज्ञानस्य लाभा दोषाश्च विज्ञानस्य युगम्-विंशतितमशताब्द्या वर्तमानः कालो विज्ञानयुगं गण्यते । सर्वतो विज्ञानवार्ता प्रचरति । पदे पदे, स्थाने स्थाने, प्रतिनगर, प्रतिग्राम प्रतिगृहं च विज्ञानस्याश्रयणेनैव कर्मसिद्धिः संजायते । नहि तादृशं किमपि कर्म यत्र विज्ञानं नापेक्ष्येत, विज्ञानं वोपेक्ष्येत, विज्ञानस्य साहाय्यं वा नाभीष्टं स्यात् । गमने, पठने, भाषणे, वाग्व्यवहारे, भोजनादिकर्मणि, यातायाते, संवादसंप्रेषणे, चिकित्साक्षेत्रे, मनोरञ्जनकर्मणि, दूरदेशयात्रासु, वस्तुनिर्माणे, अन्नोत्पादने, वस्त्रनिर्माणे, कृषिकर्मणि, भवननिर्माणे, व्यापारे, वाणिज्ये, वैज्ञानिकानुसन्धाने, चन्द्रादिग्रहप्राप्ती, विलासिता-सामग्री-संकलने च सर्वत्रैव विज्ञानम् अपेक्ष्यते। विज्ञानस्य लाभाः-विज्ञानमन्तरेण साम्प्रतिक्यां स्थितौ जीवननिर्वाहोऽपि सुदुष्करः । वैज्ञानिका आविष्कारा जीवनोपयोगिवस्तुनिर्माणेन प्रतिपलं मानव सभ्यतायाः संस्कृतेश्च विकासम् आवहन्ति । सर्वेषु क्षेत्रेषु विद्युदुपयोगो नवीनामेव सृष्टिमुत्पादयति । सर्वैरेव सभ्यतमैर्लोकः प्रतिक्षणं विद्युदुपयोगः क्रियते कार्यते च । सौकर्याय सोविध्याय च विद्युदुपयोगो मानवजीवनाङ्गत्वेन परिणतः। विद्युता विद्युद्व्यजनानि ( fans ) संचाल्यन्ते, भोजनं पच्यते, गृहादिकं वातानुकूलितं (Air-conditioned ) विधीयते, यन्त्रशालाः ( factories ) संचाल्यन्ते, वस्त्रादयो निर्मीयन्ते, भवनादयः प्रकाश्यन्ते च । न केवलमेतदेव, अपि तु विद्युता विद्युद्यानानि ( Electric Trains ), यन्त्रशालाः, जलपोताः ( Ships ), विमानानि च संचाल्यन्ते। __ यातायात-साधनेषु रेलयानानाम् ( Trains ), मोटरयानानाम् ( Motor Cars ), विमानानाम्, जलयान-पनडुब्बी-मोटर साइकिलसाइकिल-स्कूटर-प्रभृतीनाम् आविष्काराद् यातायाते तादृशं सौकयं सञ्जातं यथा सहस्रयोजनदूरमपि स्थानम् अल्पिष्ठनैव कालेन प्राप्तुं पार्यते। स्थानकृतं दूरत्वं तु समाप्तप्रायमेव । विविधयन्त्रशालानां निर्माणात् सर्वविधं दैनिकजीवनोपयोगि वस्तु जातम् अनायासेनासाद्यते । एवं विश्वसभ्यताया विश्वसंस्कृतेश्च विकासे महद् योगदानं विज्ञानस्य ।। ___कैमरा-सिनेमा-ग्रामोफोन-टेलीविजन-रेडियो-ट्रान्जिस्टर-प्रभृतीनाम् आविकाराद् मनोरञ्जनस्य प्रचुरं सौविध्यं संलक्ष्यते । तार-टेलीफोन-वायरलेसप्रभृतीनाम् आविष्कारात् संवाद-संप्रेषण-पद्धतौ संचारव्यवस्थायां च प्रभूतं सौकर्यम् अवाप्यते । मुद्रणालय ( Printing Press)-रोटरी मशीन-टाइपराइटर-टेपरिकार्डर-साइक्लोस्टाइलमशीन-प्रभृतीनाम् आविष्कारात् ज्ञानविज्ञान-संवाद-संचारक्षेत्रेऽभूतपूर्वा क्रान्तिदरीदृश्यते ।
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy