SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ ૨૮૬ संस्कृत निबन्ध शतकम् अमाजूरिव पित्रोः सचा सती । समानादा सदसस्त्वामिये भगम् ॥ ऋग्०२ - १७-७ L ब्राह्मणग्रन्थेषु स्त्रीणां स्वरूपम् - शतपथब्राह्मणादिषु ग्रन्थेषु स्त्रीस्वरूपं यथास्थानं प्रतिपाद्यते । तत्र नारीविषये काश्चन विशिष्टता निर्दिश्यन्ते । तत्र स्त्री सावित्रीरूपेण गौरवास्पदं प्रतिपाद्यते । स्त्रीणां पतिरेव गतिः । पतिवर्त्मानुसरणं तासां कर्तव्यम् । ताः कोमलाङ्गत्वाद् अबलाः । न च ता - स्ताडनीया: स्त्री सावित्री । जै० उ० ब्रा० ४-२७-१७ पतयो ह्येव स्त्रियै प्रतिष्ठा । श० ब्रा० २-६-२-१४ तस्मात् स्त्रियः पुंसोऽनुवर्त्मानो भावुकाः । शत० १३-२-२-४ अवीर्या वै स्त्री । शत० २-५-२-३६ न वै स्त्रियं घ्नन्ति । शत० १९-४-३-२ स्त्रियाः परपुरुषगमनं निषिद्धं दोषावहं च । स्त्री पत्युरर्धाङ्गी । अतएव सार्धाङ्गिनीशब्देन व्यवह्रियते । पत्नीमन्तरेण न यज्ञस्य पूर्णत्वं स्वीक्रियते । वैदिकविवाहस्याविच्छेद्यत्वं च प्रतिपाद्यते । जाया गार्हपत्योऽग्निः । जाययैव मानवस्य पूर्णत्वं संजायते । वरुण्यं वा एतत् स्त्री करोति यदन्यस्य सत्यन्येन चरति । शत० २-५-२-२० अथ अर्धो वा एष आत्मनः, यत् पत्नी । तैत्ति० ब्रा० ३-३-३-५ अयज्ञो वा एषः । योऽपत्नीकः । तैत्ति० २-२-२-६ सा होवाच - यस्मै मां पिताऽदात् नैवाहं तं जीवन्तं हास्यामीति । शत०४-१-५-९ जाया गार्हपत्योऽग्निः । ऐत० ब्रा० ८-२४ यावद् जायां न विन्दते नैव तावत् प्रजायते, असर्वो हि तावद् भवति । शत० ५-२-१-१० स्मृतिग्रन्थेषु स्त्रीणां स्वरूपम् - मनुस्मृतौ योषितां स्वरूपम् अत्युत्कृष्टत्वेन प्रतिपाद्यते । यत्र योषितां समादरस्तत्रैव सर्वक्रियाणां साफल्यम्, तदभावे तु सर्वकृत्यानां निष्फलत्वम् । यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः । यत्रैतास्तु न पूज्यन्ते सर्वास्तत्राफलाः क्रिया ॥ मनु० ३-५६ अतएव नारीणां भूषणाच्छादनादिभिः सत्कृत्यैः सततमेव सत्क्रिया विधेया' । योषिति सन्तुष्टिमुपागतायां प्रसन्नायां च सत्यां तत्कुलं रोचते वर्धते १. तस्मादेताः सदा पूज्या भूषणाच्छादनाशनैः । भूतिकामैर्नरैनित्यं सत्कारेषुत्सवेषु च ।। मनु० ३-५९
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy