SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ संस्कृतिः संस्कृताश्रया १८३ . तस्मादस्मिन् सदा युक्तो नित्यं स्यादात्मवान् द्विजः॥ ( मनु० १।१०८) लोके विषयासक्तिः मानवविनाशकारिणी । घृतप्रदीप्तो वह्निरिव विषयोपभोगो दोषायैव प्रवर्तते । अतो विषयासक्तियोपेक्ष्या च न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्मेव भूय एवाभिवर्धते ॥ (मनु० २।९४ ) मातृपितृगुरुशुश्रूषा सन्ततं कल्याणकारिणी। सा चतुर्विधां श्रियमावहति । अत एव मनुना संस्तूयते अभिवादनशीलस्य नित्यं वृद्धोपसेविनः । चत्वारि तस्य वर्धन्ते आयुर्विद्या यशो बलम् ॥ ( मनु० २।१२१) •
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy