SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ संस्कृतनिबन्धशतकम् 'मित्रस्याहं चक्षुषा सर्वाणि भूतानि समीक्षे। मित्रस्य चक्षुषा समीक्षामहे' ( यजु० ३६।१८) 'तत्र को मोहः कः शोक एकत्वमनुपश्यतः' ( यजु० ४०७ ) भौतिकवादे प्रवृत्तिश्चेत् मानवस्य तमुध्यात्मसाधनं तत्त्वज्ञानाधिगमश्च न कथमपि सम्भाव्यते । भौतिकविषयेष्वनवलिप्तस्यैव तत्त्वज्ञानं सत्यदर्शनञ्च हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् । तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ( ईश० १५ ) ॥ जीवनमेतद् यज्ञमयम् । यज्ञस्याश्रयणं सर्वाङ्गीणोन्नतिसाधकम् । जीवनस्य परार्थसाधनेनैव साफल्यम् । तदर्थं परोपकारभावोदयः, स्वार्थपरित्यागः, त्यागवृत्तित्वं चावश्यकम्-यज्ञो वै श्रेष्ठतमं कर्म ( शत० ११७।१।५ ) । तेन त्यक्तेन भुञ्जीथाः मा गृधः कस्यस्विद्धनम् ( यजु ४०।१ )। समाजस्य, देशस्य, राष्ट्रस्य च सर्वविधसमुन्नत्यै विचारसाम्यं, मतैक्यं, सामञ्जस्यं चाभीष्टम् । विचारसोम्ये एव समवेतत्वम्, समन्विता कार्यवृत्तिश्च समानी व आकृतिः समाना हृदयानि वः। ___ समानमस्तु वो मनो यथा वः सुसहासति । ( ऋग्० १०।१९१।४) पारिवारिकाभ्युदयाय मातृपितृगुरुशुश्रूषा, पितृनिदेशानुसरणं, मातृभक्तिः, पतिपरिचरणं चेष्यते अनुव्रतः पितुः पुत्रो मात्रा भवतु संमनाः। जाया पत्ये मधुमती वाचं वदतु शान्तिवाम् ॥ ( अथर्व० ३।३०।२) __उद्यमोऽध्यवसायः, सततं सत्कृतिनिष्ठत्वम्, प्रगतिशीलत्वं च साध्यं साधयितुं क्षमते । अजस्रं परिक्रमणेन तिग्मदीधितिः तिग्मांशत्वमापद्यते । एवं लोके निरन्तराध्यवसायसाध्यैव सिद्धिः । अत ऐतरेय-ब्राह्मणे 'चरैवेति, चरैवेति' इति स्तूयमानेन कविनोदीर्यते । 'चरन् वै मधु विन्दति, चरन् स्वादुमदुम्बरम् । सूर्यस्य पश्य श्रेमाणं यो न तन्द्रयते चरन् । ( ऐ० ब्रा०) लोके जागरूकस्यैव प्रत्युत्पन्नमतेः प्रबुद्धबुद्धेरेव कीर्तिलाभो, विभवलाभश्च । श्रमेणैव सौभाग्यावाप्तिः । सदाचारेणैव जीवनस्य सर्वविधोत्कर्षः । अध्यवसायशीलस्य न दैन्यं, न पराभवो, न चावधीरणम् भूत्यै जागरणम् अभूत्यै स्वपनम् । ( यजु० ३०।१७ ) कृधी न ऊर्ध्वान चरथाय जीवसे । ( ऋग० ११३६।१४) उच्छ्य स्व महते सौभगाय । ( अथर्व० ३।१२।२ ) जीवने सदाचारस्य सद्वत्तत्वस्य महत्यावश्यकता। सदाचारेण परिपूतं जीवनमैहिकमामष्मिकं च फलमवाप्तं शक्नोति । आचारहीनस्य सर्वशास्त्रावगमोऽपि निष्फल एव । सवृत्तस्यैव सम्यग्दृष्टित्वं, सम्यक् सम्बोधश्च आचारः परमो धर्मः श्रुत्युक्तः स्मात एव च ।
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy