SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ ४९. भारतीया संस्कृतिः ( भारतीय संस्कृतेर्मूलतत्त्वानि ) सत्याहिंसागुणैः श्रेष्ठा, विश्वबन्धुत्वशिक्षिका । विश्वशान्तिसुखाधात्री, भारतीया हि संस्कृतिः ॥ ( कपिलस्य ) * का नाम संस्कृतिः-भारतीयसंस्कृतेविवृतिविचारे बहवोऽनुयोगाः समापतन्ति चेतसि । का नाम संस्कृतिः ? कथमिवैषोपकरोत्यात्मनो मनसो जनस्य देशस्य संस्कृतेर्वा ? हेयोपादेयोपेक्ष्या वैषा ? उपादेया चेदियं किं स्यात् स्वरूपमस्याः सांप्रतिक्यां लोकस्थिती ? कास्तावत् प्रातिस्विक्यो भारतीयसंस्कृतेः ? किमिव हि साध्यं क्षेममिह लोकस्य संस्कृत्याऽनया ? कानि च सन्ति कारणानि विश्वसंस्कृतावादृतेरस्याः ? इत्यादयः । संस्करणं परिष्करणं चेतस आत्मनो वा संस्कृतिरिति समभिधीयते । सा नाम संस्कृतिर्या व्यपनयति मलं मनसः, चाञ्चल्यं चेतसः, अज्ञानावरणमात्मनश्च । पापापनयनपूर्वकमेषा प्रसादयति स्वान्तम् , दुर्भावदमनपूर्वकं संस्थापयति स्थैर्य चेतसि, मनःशुद्धिपुरःसरं पावयत्यात्मानमपहरति च चित्तभ्रमम् । संस्कृतेर्महत्त्वम्-संस्कृतिरेवैषा चेतः प्रसादयति, मनोऽमलीकुरुते, दुर्भावान् दमयते, दुर्गुणान् दारयति, पापान्यपाकुरुते, दुःखद्वन्द्वानि दहति, ज्ञानज्योतिज्वलयति, अविद्यातमोऽपहन्ति, भूतिं भावयति, सुखं साधयति, धृतिं धारयति, गुणानागमयति, सत्यं स्थापयति, शान्ति समादधाति च । न केवलमेषोपकी व्यष्टेरपितु समष्टेरपि जीवनभूता। उपकरोति चैषाऽऽत्मनो मनसो लोकस्य राष्ट्रस्य संसृतेश्च । अजस्रमेषोपादेया सर्वैरेव स्वसुखमभीप्सुभिः । स्वोन्नतिमभीप्सता न शक्या केनाप्येषा हातुमुपेक्षितुं वा । उज्झितोपेक्षिता वैषा परिणंस्यते स्वात्मविनाशाय, लोकाहिताय च । अङ्गीकृतेऽस्या उपादेयत्वं तदेव स्यादस्याः स्वरूपं यत् साम्प्रतिक्या लोकसंस्थित्या नातितरां संभिद्येत । विविधाचारविचार-वादव्याकूले विश्वेऽस्मिन् सेव संस्कृतिरुपादेयतामप्स्यति या समेषां स्वान्ते सद्भावाविर्भावपुरःसरं विश्वहितं, विश्वबन्धुत्वं, विश्वोपकरणं चादर्शत्वेनोररीकुर्यात् । अतः सिध्यत्यदो यद् विश्वजनीना संस्कृतिरेव साम्प्रतमुपादानमहति । सैव च तापत्रयसन्तप्तं जगत् तापापनयनेन सुखनिधानं सम्पादयितुं प्रभवति । भारतीयसंस्कृतेर्वैशिष्टयम्-भारतीयसंस्कृतेः काश्चन प्रातिस्विक्यो मुख्या विशेषा वाऽत्र प्रस्तूयन्ते १. धर्मप्राधान्यम्-मानवेषु धर्मप्राधान्यमेव तान् व्यवछेदयति पशुभ्यः । अत उक्तम्-'धर्मो हि तेषामधिको विशेषो धर्मेण हीनाः पशुभिः समानाः' । न हि धर्मपदेन कश्चन सम्प्रदायविशेषोऽत्र विवक्षितः । जगद्धारकाणि मूल
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy