SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १५० संस्कृतनिबन्धशतकम् त्वामालिख्य प्रणयकुपितां धातुरागः शिलायामात्मानं ते चरणपतितं यावदिच्छामि कर्तुम् । अनैस्तावन्मुहरुपचितैर्हष्टिरालुप्यते मे क्रूरस्तस्मिन्नपि न सहते संगमं नौ कृतान्तः ॥ मेघ० २-४७ प्रियावियोग - विषण्णो यक्षः चेतनाचेतनयोर्मध्ये भेदम् अगणयन् मेघमेव दूतरूपेण प्रियासमीपं प्रहिणोति । 'धूमज्योतिः - सलिलमरुतां संनिपातः क्व मेघ:०' ( मेघ० १-५ ) एवं संलक्ष्यते यत् कालिदास : कविताकामिन्या विलासरूप एव ।
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy