SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ संस्कृतनिबन्धशतकम् च दानवं कर्तु क्षमते। महाकवेर्वाल्मीके: प्रभावेणैव श्रीरामचन्द्रो जगद्वन्द्यतामवाप, लङ्केश्वरो रावणश्च दानवत्वम् । अतो न कवयो जातु कोपनीयाः । ते सर्वत्रापचितिभाजः । उक्तं च बिल्हणेन लडापतेः संकुचितं यशो यद् यत्कोतिपात्रं रघुराजपुत्रः। स सर्व एवादिकवेः प्रभावो न कोपनीयाः कवयः क्षितीन्द्रैः॥ विक्रमांक० सरसाः सहृदया एव कवेः कवित्वं काव्यश्रमं च श्लाघयितुं क्षमाः । अरसिकेषु कवित्वनिवेदनं मोघमेव । उच्यते च कुण्ठत्वमायाति गुणः कवीनां साहित्यविद्याश्रमजितेषु । कुर्यादनार्दैषु किमङ्गनानां केशेषु कृष्णागुरुधपवासः॥ विक्रमांक० अरसिकेषु कवित्वनिवेदनं शिरसि मा लिख मा लिख मा लिख ॥.
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy