SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ १२८ संस्कृतनिबन्धशतकम् ईश्वराणां विलासश्च स्थैर्य दुःखादितस्य च । अर्थोपजीविनामों धृतिरुद्विग्नचेतसाम् ॥ नाट्य० १-१११ एतदेवाश्रित्य महाकविना कालिदासेनोच्यते मालिविकाग्निमित्रे देवानामिदमामनन्ति मुनयः शान्तं क्रतुं चाक्षुषं रुद्रणेदमुमाकृतव्यतिकरे स्वाङ्गे विभक्तं द्विधा। त्रैगुण्योद्भवमत्र लोकचरितं नानारसं दृश्यते नाट्यं भिन्नरुचेर्जनस्य बहुधाऽप्येकं समाराधनम् ॥ माल० १-४ . भारतीया संस्कृतिर्वेदमूला। नाट्यशास्त्रं च वेदमूलम् । अत्र ऋग्वेदात् पाठ्यम्, यजुर्वेदादभिनयः, सामवेदात् संगीतम्, अथर्ववेदाच्च रससामग्री गृह्यते । उक्तं च जग्राह पाठ्यमृग्वेदात् सामभ्यो गीतमेव च । यजुर्वेदादभिनयान् रसानाथर्वणादपि ॥ नाट्य० १-१७ सहृदयैरेव रत्यादिवासनाम् आश्रित्य रसास्वादो विधीयते । स्वचेतोगतवासनाश्रयेणैव प्रेक्षकैरपि रसास्वादनं क्रियते । न स्याच्चेद् वासना प्रेक्षकेषु तहि ते जीवन्तोऽपि मृतोपमाः काष्ठपाषाणादिसंकाशाश्च । उच्यते विश्वनाथेन धर्मदत्तेन च न जायते तदास्वादो विना रत्यादिवासनाम् । सा० द० ३-८ सवासनानां सभ्यानां रसस्यास्वादनं भवेत् ।। निर्वासनास्तु रङ्गान्तः काष्ठकुड्याश्मसंनिभाः॥धर्मदत्तः उपसंहारः-जीवितमिदं सम-विषमं सुख-दुःखाद्यनुभूतिप्रधानम् । खिन्नचेतोविनोदाय नाटयं प्रेष्ठं साधनम् । नाट्यं विषण्णस्य विषादापहम्, खित्रस्य खेदापनोदनम्, आर्तस्य आतिहरम्, आधिप्रपीडितस्य मानसिकोपचारः, उत्पीडितस्य मार्गप्रदर्शकम्, यथायथं सर्वेषाम् उपकारि च । श्रान्तचित्तविनोदनस्य नान्यः साधीयान् पन्थाः। कानिचिद् नाटकानि उपदेशप्रदानि, कानिचित् शिक्षाप्रदानि, कानिचिद् देशभक्ति-भगवद्भक्ति-समाजसेवा-परोपकारादि-भावसमन्वितानि च प्राप्यन्ते । एवं नाटकानि सर्वजनहृयानि सर्वविधज्ञानप्रदानि सर्वमनस्तोषकाणीत्युत्प्रेक्ष्यैवोद्गीर्यते ... काव्येषु नाटकं रम्यम्।
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy