SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ संस्कृतनिबन्धशतकम् भावानुसारि भाषाश्रयणेन सौकुमार्यम् । यथावदनसौरभलोभपरिभ्रमद्-भ्रमरसंभ्रमसंभृतशोभया । चलितया विदधे कलमेखला- कलकलोऽलकलोल दृशाऽन्यया ॥ ( ६-१४ ) अन्ये च पदलालित्यवन्तः श्लोका दिङ्मात्रम् उदाह्रियन्ते । यथा— 'अचूचुरच्चन्द्रमसोऽभिरामताम् ' (१ - १६), 'न रौहिणेयो न च रोहिणीशः ' ( ३-६० ), 'प्रभावनीके तनवै जयन्तीः प्रभावनी केतनवैजयन्ती:' ( ६–६९), 'विकचकमलगन्धैरन्धयन् भृङ्गमालाः, सुरभितमकरन्दं मन्दमावाति वातः' ( ११–१९ ) । ११६ एवं गुणत्रयेऽपि महनीयत्वं माघस्य प्रशस्यम् ।
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy