SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ माघे सन्ति त्रयो गुणाः पादाहतं यदुत्थाय मूर्धानम् अधिरोहति । स्वस्थादेवापमानेऽपि देहिनस्तद् वरं रजः ॥ शि० २-४६ सदाभिमानैकधना हि मानिनः ॥ शिशु० १-६७ स्वीयं दर्शनशास्त्रवैदग्ध्यं प्रकटयता तेन दार्शनिकभावानुबद्धा बहवः श्लोका उपन्यस्ताः तद्यथा ११५ सतीव योषित् प्रकृतिः सुनिश्चला पुमांसमभ्येति भवान्तरेष्वपि । शि० १-७२ श्रीकृष्णवर्णने सांख्योक्तपुरुषवर्णनं तेन प्रस्तूयते यद् उदासितारं निगृहीतमानसँगृहीतमध्यात्मदृशा कथंचन । बर्हिविकारं प्रकृतेः पृथग् विदुः पुरातनं त्वां पुरुषं पुराविदः ॥ शि० १ - ३३ रामणीयकस्य लक्षणं तस्य बुद्धिवैशारद्यं सूचयति - क्षणे क्षणे यन्नवतामुपैति तदेव रूपं रमणीयतायाः । शि० ४ - १७ अर्थगौरववन्तोऽन्ये केचन श्लोका दिङ्मात्रम् उदाह्रियन्ते । तद्यथा— सर्वेषां स्वार्थसिद्धिरेवाभीष्टा । 'सर्वः स्वार्थं समीहते' ( २-६५ ) । सुकविः स्वीये काव्ये गुणत्रयमेवाश्रयते । ' नैकमोजः प्रसादो वा रसभावविदः कवेः ' ( २-८३ ) । सामसहितैव दण्डनीतिः साधीयसी । 'मृदुव्यवहितं तेजो भोक्तुमर्थान् प्रकल्पते' (२-८५ )। सत्काव्येऽर्थगौरवाधानम् अनिवार्यम् । 'अनुज्झितार्थ - संबन्धः प्रबन्धो दुरुदाहर:' ( २-७३ ) | महान्तो महद्भिरेव विवदन्ते, नाधमैः । 'अनुहुंकुरुते घनध्वनि नहि गोमायुरुतानि केसरी' ( १६-२५ ) । अरातिकृता तिरस्क्रिया दुःसहा । 'परिभवोऽरिभवो हि सुदुःसहः ' ( ६-४५ ) । कट्वपि भेषजं गदहारि । ‘अरुच्यमपि रोगघ्नं निसर्गादेव भेषजम्' ( १९-८९ ) । सन्तः सतामेव गृहाणि अनुगृह्णन्ति । 'गृहानुपैतुं प्रणयादभीप्सवो भवन्ति नापुण्यकृतां मनीषिणः' ( १ - १४ ) | कवयो महीपाश्चार्थमेव चिन्तयन्ति । ' कवय इव महोपाश्चिन्तयन्त्यर्थजातम्' ( ११-६ ) । स्त्रीणां रोदनं बलम् । 'रुदितमुदितमस्त्रं योषितां विग्रहेषु' ( ११ - ३५ ) | दैवदुर्विपाको दुर्निवारः । 'हतविलिसितानां ही विचित्रो विपाकः ' ( ११-६४ ) । माघस्य पदलालित्यम् - माघे पदलालित्यं पदे पदे प्राप्यते । पदसौकुमार्यम्, वर्ण- माधुर्यम्, भाषायाः संगीतात्मकत्वम्, भावानुसारि भाषाश्रयणम्, भाषायाम् आरोहावरोहक्रमश्च पदलालित्यं समेधयति । भाषायाः संगीतात्म कत्वं यथा— मधुरया मधुबोधित माधवी - मधुसमृद्धिसमेधितमेधया । मधुकराङ्गनया मुहुरुन्मद- ध्वनिभृता निभृताक्षरमुज्जगे ॥ ( ६-२० ) यमकालंकारालंकृतभाषाश्रयणेन माधुर्यम् । यथा नवपलाशपलाशवनं पुरः, स्फुटपरागपरागतपङ्कजम् । मृदुलतान्तलतान्तमलोकयत् स सुरभि सुरभि सुमनोभरैः ॥ ( ६-२ )
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy