SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ संस्कृतनिबन्धशतकम् उत्तरपीठिकायां समग्रः सप्तमोच्छ्वास ओष्ठ्यवर्णरहितः । एतादृशं निबन्धनमपूर्वमदृष्टचरं च विशालेऽपि विश्ववाङ्मये । ओष्ठयवर्णपरिहारेऽपि न परिहीयतेऽत्र शब्दसौष्ठवं पदलालित्यं च । यथा - 'आर्य, कदर्यस्यास्य कदर्थनान कदाचिन्निद्रायाति नेत्रे' । “सखे सैषा सज्जनाचरिता सरणिः, यदणीयसि कारणेऽनणीयानादरः संदृश्यते' | 'असत्येन नास्यास्यं संसृज्यते' । 'चिरं चरितार्था दीक्षा' । 'न तस्य शक्यं शक्तेरियत्ताज्ञानम्' । 'दिष्टया दृष्टेष्टसिद्धिः । इह जगति हिन निरीह देहिनं श्रियः संश्रयन्ते । श्रेयांसि च सकलान्यनलसानां हस्ते सन्निहितानि' । ' असिद्धिरेषा सिद्धि:, यदसन्निधिरिहार्याणाम् । कष्टा चेयं निःसङ्गता, या निरागसं दासजनं त्याजयति । न च निषेधनीया गरीयसां गिर:' । ' तच्छरीरं छिद्रे निधाय नीरान्निरयासिषम्' । 'दृश्यतां शक्तिरार्षी, यत्तस्य यतेरजेयस्येन्द्रियाणां संस्कारेण नीरजसा नीरजसान्निध्यशालिनि सरसि सरसिजदलसंनिकाशच्छायस्याधिकतर दर्शनीयस्याकारान्तरस्य सिद्धिरासीत्' । 'बहुश्रुते विश्रुते विकचराजीव- सदृशं दृशं चिक्षेप देवो राजवाहन:' ( उत्तर पी० उ०७ ) । 1 पदमाधुर्यम् - यथा—' न मां स्निग्धं पश्यति, न स्मितपूर्वं भाषते, न रहस्यानि विवृणोति न हस्ते स्पृशति न व्यसनेष्वनुकम्पते, नोत्सवेषु अनुगृह्णाति · । मृगयालाभांश्च निर्दिशति । शाकुन्तले द्वितीयाङ्के वर्णितेन मृगयालाभेन साम्यमेतद् भजते । 'यथा मृगया द्योपकारिकी, न तथान्यत् मेदोऽपकर्षादङ्गानां स्थैर्यं कार्कश्यातिलाघवादोनि, शीतोष्णवातवर्षक्षुत्पिपासासहत्वम्, सत्त्वानामवस्थान्तरेषु चित्तचेष्टितज्ञानम्' ( उत्तर पी० उ० ८ ) । एवं संलक्ष्यते दण्डिनः कृतौ शब्दयोजनसौष्ठवमनुप्रासमाधुर्यं यमकयोजनं वर्णनवैशद्यम् ओष्ठयवर्णपरिहाराचितं रम्यं वर्णनम्, उक्तिप्रत्युक्तिप्रशस्तं पदे पदे पदलालित्यम् । सर्वमदस्तस्य कृतौ कमनीयतामादधाति । यो दण्डिप्रबन्धाश्च ० १ - राजशेखरेण शार्ङ्गधरपद्धतौ पद्यमिदं 'प्रस्तूयते यत् ११० योऽग्नयस्त्रयो देवास्त्रयो वेदास्त्रयो गुणाः । त्रयोदण्डिप्रबन्धाश्चषु लोकेषु विश्रुताः ॥ अत्र ‘त्रयो दण्डिप्रबन्धाश्च' इत्याश्रित्य सुधीभिः दण्डिनो ग्रन्थत्रयस्यान्वेषणम् आरब्धम् । दण्डिनः कृतित्वेन ग्रन्थषट्कं मन्यते – १. दशकुमारचरितम्, २. काव्यादर्शः, ३. अवन्तिसुन्दरीकथा, ४. छन्दोविचितिः, ५. कलापरिच्छेदः, ६. द्विसन्धानकाव्यम् । १. विस्तृत विचेनार्थं द्रष्टव्यम् — लेखककृत - संस्कृत साहित्य का समीक्षात्मक इतिहास, पृष्ठ ४६६-४७१ ।
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy