SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ १०६ संस्कृतनिबन्धशतकम् तस्य काव्यार्थज्ञानाय अनेकशास्त्रावगाहि ज्ञानमपेक्ष्यते । आगमो दीप इवार्थदर्शने कृत्याकृत्यविवेचने च प्रभवति मतिभेदतमस्तिरोहिते गहने कृत्यविधौ विवेकिनाम् । सुकृतः परिशुद्ध आगमः कुरुते दीप इवार्थदर्शनम् ॥ कि० २-३३ सार्थकेषु शब्देषु भावा इव पार्थशरेषु जयो विनिश्चित: संस्कारवत्त्वाद् रमयत्सु चेतः प्रयोगशिक्षागुणभूषणेषु । जयं यथार्थेषु शरेषु पार्थः शब्देषु भावार्थमिवाशशंसे ॥ कि० १७-६ विवेकानुगतः पराक्रमः सिद्धिसाधने क्षमः, इत्येतद् एकावल्यलंकारमाश्रित्य समर्थ्यते शुचि भूषयति श्रुतं वपुःप्रशमस्तस्य भवत्यलंक्रिया। प्रशमाभरणं पराक्रमः स नयापादितसिद्धिभूषणः ॥ कि० २-३२ अर्थगौरवम्-किरातार्जुनीये शतशः सूक्तिमुक्तानां विनिवेशो भारवेर्गुणगौरवं व्यनक्ति । तस्य विविधशास्त्रावगाहिनी नवनवोन्मेषशालिनी च प्रज्ञा सततम् अभिनवम् अर्थं प्रसूते । विद्युद्वद् विद्योतमानास्तस्य सूक्तयः तमःप्रसरमलिनेऽपि चेतसि प्रखरांशुवद् ज्ञानज्योतिः प्रसारयन्ति । प्रतिपदम् अर्थगाम्भीर्यावेक्षणादेव 'भारवेरर्थगौरवम्' इति सामोदमुद्घोष्यते। अविमृश्यकारित्वस्य दोषस्तेनोद्भाव्यते सहसा विदधीत न क्रियामविवेकः परमापदां पदम् । वृणुते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव संपदः॥ कि० २-३० मृदुत्वतीक्ष्णतयोः समन्वयेनैव लोके विजयश्रीलाभ:समवृत्तिरुपैति मार्दवं समये यश्च तनोति तिग्मताम् । अधितिष्ठति लोकमोजसा स विवस्वानिव मेदिनीपतिः ॥ कि० २-३८ भौतिकविषयाणां दुःखोदकत्वं नश्वरत्वं च कथं साधूपस्थाप्यते शरदम्बुधरच्छायागत्वों यौवनश्रियः। आपातरम्या विषयाः पर्यन्तपरितापिनः ॥ कि० ११-१२ शौर्यस्य कोपस्य च समन्वयेनैव लोकजयित्वं संभाव्यते-- अवन्ध्यकोपस्य विहन्तुरापदां भवन्ति वश्याः स्वयमेव देहिनः। अमर्षशून्येन जनस्य जन्तुना न जातहार्देन न विद्विषादरः॥ कि० १-३३ 'शठे शाठ्यं समाचरेत्' इति नीतिर्न जातु विस्मरणीयाव्रजन्ति ते मूढधियः पराभवं भवन्ति मायाविषु ये न मायिनः । कि० १-३० तेन गुणार्जनस्य महत्त्वं बहुधा प्रतिपाद्यते-'सुलभा रम्यता लोके दुर्लभं हि गुणार्जनम्' ( कि० ११-११), 'गुरुतां नयन्ति हि गुणा न संहतिः' ( कि० १२-१०), 'गुणाः प्रियत्वेऽधिकृता न संस्तवः' (कि० ४-२५ ),
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy