SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ १०५ भारवेरर्थगौरवम् उत्फुल्लस्थलनलिनीवनादमुष्मा दुद्भूतः सरसिजसंभवः परागः। वात्याभिवियति विवर्तितः समन्ता दाधत्ते कनकमयातपत्रलक्ष्मीम् ॥ कि० ५-३९ जलक्रीडावर्णने संभोगशृङ्गारस्य रुचिरं चित्रमुपन्यस्यति । पत्या कामविह्वलायाः कामिन्या हस्ते गृहीते आर्द्रमेखलैव वस्त्रनिरोधेन सखीवद् लज्जारक्षणं चकार विहस्य पाणौ विधृते धृताम्भसि, प्रियेण वध्वा मदनाचेतसः। सखीव काञ्ची पयसा घनीकृता, बभार वीतोच्चयबन्धमंशुकम् ॥ कि० ८-५१ अर्जुनस्य शराः किमिति समुद्रवीचिवद् असंख्यतामुपयान्ति, किमत्र देवानां परोक्षं साहाय्यम्, कारणान्तरं वा ? उत्प्रेक्षामाधुर्यमत्र द्रष्टव्यम् । हृता गुणैरस्य भयेन वा मुनेस्तिरोहिताः स्वित् प्रहरन्ति देवताः। कथं न्वमी संततमस्य सायका भवन्त्यनेके जलधेरिवोर्मयः॥ कि० १४-६१ भाषासौष्ठवम्-भारवर्भाषायां लालित्यस्य माधुर्यस्य प्रौढत्वस्य च समीचीनः समन्वयो लक्ष्यते। भावानुकूलाया शब्दावल्या विनियोगस्तस्य प्रमुखं वैशिष्टयम् । शब्दालंकाराणाम् अर्थालंकाराणां च प्रतिपदमुपन्यासः सचेतसां चेतांसि नितरामावर्जयति । तपस्यार्थ प्रस्थातुकामस्यार्जुनस्य कथमिव संगीतात्मकं वर्णनम् ? अकृत्रिमप्रेमरसाभिरामं रामापितं दृष्टिविलोभि दृष्टम् ।। मनःप्रसादाञ्जलिना निकामं जग्राह पाथेयमिवेन्द्रसूनुः॥ कि० ३-३७ एकाक्षरात्मकः श्लोकोऽयं तस्य वाग्वैभवं द्योतयति न नोननुन्नो मुन्नोनो नाना नानानना ननु । नुन्नोऽनुन्नो ननुन्नेनो नानेना नुन्ननुन्ननुत् ॥ कि० १५-१४ सर्वतोभद्रविरचनं तस्य श्रमजयित्वं सूचयति देवाकानिनि कावादे वाहिकास्वस्वकाहि वा। काकारेभभरे काका निस्वभव्यव्यभस्वनि ॥ कि०१५-२५ अर्थचतुष्टयसमन्वितस्य महायमकस्य प्रयोगो यथाविकाशमीयुर्जगतीशमार्गणा विकाशमीयुर्जगतीशमार्गणाः। विकाशमीयुर्जगतीशमार्गणा विकाशमीयुर्जगतीशमार्गणाः॥ कि० १५-५० भावगाम्भीर्यम्-महाकवि रविविविधविद्यापारदृश्वा अनेकशास्त्रनिष्णातश्च । तस्य वैदिकसाहित्ये, दर्शनेषु, धर्मशास्त्रेषु, राजनीतिशास्त्रे, कामशास्त्रे, पुराणेषु, काव्य-अलंकार-नाट्यशास्त्रेषु अस्खलिता गतिः । अतएव
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy