SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ एको रसः करुण एव आह्लादकत्वं माधुर्य शृङ्गारे द्रुतिकारणम् । करुणे विप्रलम्भे तच्छान्ते चातिशयान्वितम् ॥ काव्य० ८-६८, ६९ आंग्लभाषायाः कविवरेण शैली ( P. B. Shelley ) महाभागेनापि एतदेव निगद्यते Our sweetest songs are those That tell of saddest thought'. ( Skylark) उत्तररामचरिते करुणरसः-महाकविना भवभूतिना उत्तररामचरिते स्वीयः सिद्धान्तोऽयं करुणरसमूलकानां विविधरसानां निदर्शनैः संपोष्यते । ' सीतावियोगविषण्णस्य रामभद्रस्य करुणरसमूलकं विप्रलम्भशृङ्गारं वर्णयति अथेदं रक्षोभिः कनकहरिणच्छद्मविधिना तथा वृत्तं पापैर्व्यथयति यथा क्षालितमपि। जनस्थाने शून्ये विकलकरणैरार्यचरितै रपि ग्रावा रोदित्यपि दलति वज्रस्य हृदयम् ॥ उत्तर० १-२८ सीतावियोग-सन्तप्तो रामः करुणरसस्वरूप एवाभूत् अनिभिन्नो गभीरत्वादन्तर्गुढघनव्यथः। पुटपाकप्रतीकाशो रामस्य करुणो रसः॥ उत्तर० ३-१ . सीताया अपि तादृश्येवावस्था। सापि करुणस्य मूर्तिः, शरीरिणी विरहव्यथेव च प्रतिभाति करुणस्य मूतिरथवा शरीरिणी विरहव्यथेव वनमेति जानको ॥ उत्तर० ३-४ करुणरसमूलं वात्सल्यं यथा रामकृत-लवालिङ्गन-वर्णनेपरिणतकठोर-पुष्करगर्भच्छदपीनमसृण-सुकुमारः। नन्दयति चन्द्रचन्दननिष्यन्दजडस्तव स्पर्शः॥ उत्तर० ६-१३ करुणमूलको रौद्ररसो यथा रामकृतसीतापरित्यागसन्तप्तस्य जनकस्योक्ती एतद् वैशसवज्रघोरपतनं शश्वन्ममोत्पश्यतः क्रोधस्य ज्वलितुं झटित्यवसरश्चापेन शापेन वा ॥ उत्तर० ४-२५ तत्रैव करुणमूलकस्य शान्तरसस्य च वर्णनम् । यथा१. विस्तृतविवेचनार्थ द्रष्टव्यम्-लेखकसंपादित-'उत्तररामचरितस्य' भूमिकाभागः, पृ० ९८-१०१।
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy