SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ (7) जीवेणं भंते ! गब्भगते समाणे देवलोगेसु उववज्जेज्जा? .. ___ गोयमा! अत्येगइए उववज्जेज्जा अत्थेगइए नो उववज्जेज्जा। से केणठेणं ? गोयमा ! से णं सन्नी पंचिदिए सव्वाहिं पज्जत्तीहिं पज्जत्तए तहारूवस्स समणस्स वा माहणस्स वा अंतिए एगमवि आरियं घम्मियं सुवयणं सोच्चा णिसम्म ततो भवति संवेगजातसड्ढे तिव्वधम्माणुरागरत्ते, से णं जीवे धम्मकामए पुण्णकामए सग्गकामए मोक्खकामए, धम्मकंखिए, पुण्णकंखिए सग्गकंखिए, मोक्खकंखिए धम्मपिवासिए पुण्ण-पिवासिए सग्गपिवासिए मोक्खपिवासिए तच्चित्ते तम्मणेतल्लेसेतदज्झवसितेततिव्वज्झवसाणेतदट्ठोवडतेतदप्पित्तकरणेतब्भावणाभ्राविते एयंसिणंअंतरंसि कालं करेज्ज देवलोएसुउववज्जति; सेतेणठेणंगोयमा! (भगवतीसूत्र - 1-7-20) (8) जीवे णं भंते ! गब्भगए समाणे उत्ताणए वा पासिल्लए वा अंबखुज्जए वा अच्छेज्ज वा चिट्ठज्ज वा निसीएज्ज वा तुयट्टेज वा मातुए सुवमाणीए सुवति, जागरमाणीए जागरति सुहियाए सुहिते भवइदुहिताए दुहिएभवति? हंता, गोयमा! जीवेणंगब्भगए समाणे जावदुहियाएभवति। (भगवतीसूत्र - 1-7-21) (9) चत्तारि मणुस्सीगब्भा पण्णत्ता, तंजहा - इत्थित्ताए, पुरिसत्ताए, णपुंसगत्ताते, बिंबत्ताए। (स्थानांगसूत्र-4-4-642) (10) अप्पंसुक्कं बहुंओयं इत्थी तत्थ पजायति। अप्पंओयंबहुसुक्कं पुरिसो तत्थजायति॥ (स्थानांगसूत्र - 4-4-642) (संग्रहणी गाथा)
SR No.006192
Book TitlePrakrit Ke Prakirnak Sahitya Ki Bhumikaye
Original Sutra AuthorN/A
AuthorSagarmal Jain
PublisherPrachya Vidyapith
Publication Year2016
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy