SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ संदर्भ - 1. सूयगडेण असीयस्स किरियावाइसयस्स, चउरासींईए अकिरिया बाइएणं, सत्तट्ठीए अण्णानिवाईणं, बत्तीसाए वेणइयवाईणं, तिण्णतिसट्ठीणं पासंडितयाणं व्हं किच्चा ससमए ठाविज्जइ । - नन्दिसूत्र, 84 - Pali-English Dictionary, p. 156 2. 3. 4. भिक्खू विभज्जवायं च वियागरेज्जा । - सूत्रकृतांग, 1114122 विभज्जवादो खो अहमेत्थ माणव नाहमेत्थ एकंसवादो । - 5. • मज्झिमनिकाय, Vol. II, पृ.468 ( सुभसत्त) चत्तारिमानि, भिक्खवे, पञ्हव्याकरणानि । कतमानि चत्तारि ? अत्थि, भिक्खवे, पञ्ह एकंस व्याकरणीयो, अत्थि, भिक्खये, पञ्हो विभज्जव्याकरणीयो, अत्थि, भिक्खवे, पञ्हो पटिपुच्छा व्याकरणीयो, अत्थि, भिक्खवे, पञ्हो ठपनीयो। इमानि खो, भिक्खवे, चत्तारि पञ्हव्याकरणानीति । द्वासट्ठिदिट्ठिगतानि.....। देखें, दीघनिकाय, ब्रह्मजालसुत्त। 7. एकंसवचनं एकं, विभज्जवचनापरं । ततियं पटिपुच्छेय्य, चतुत्थं पन ठापये ॥ ( चतुक्कानिपातो रोहितस्स वग्गो पञ्ह व्याकरणसुत्तं ) । आया, भन्ते! काये, अन्ने काये ? 6. - अंगत्तुरनिकाय, Vol. II, पृ. 48 1 गायेमा ! आया वि काये अन्ने वि काये । भगवती, 13 /7 - तुलनीय - मज्झिमनिकाय, Vol. II, पृ. 175-177 सुत्तत्तं, भन्ते ! साहू, जागरियत्तं साहू ? जयंति ! अत्थ एगइयाणं जीवाणं सुत्ततं साहू, अत्थ एगइयाणं जीवाणं जागरियत्तं अहम्मिया .... जीवाणं सुत्तत्तं साहू । धम्मिया जीवाणं जागरियत्तं साहू । 12121 साहू।.. भगवती सूत्र, 40
SR No.006189
Book TitleBauddh Dharm Evam Darshan
Original Sutra AuthorN/A
AuthorSagarmal Jain
PublisherPrachya Vidyapith
Publication Year2016
Total Pages112
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy