SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ । पंचम अध्याय /131 8. अलंकारः सप्तममङ्गमिति यायावरीयः । सकल विद्या स्थानैकायतनं पंचदशं काव्यं विद्यास्थानम् । - का.मी. द्वि.अ. पृष्ठ 7 9. काव्यंग्राह्यमलङ्कारात् सौन्दर्यमलंकारः । अलंकृतिरलंकारः । कारण व्युत्पत्या पुनरत्नंकार शब्दो यमकोपमादिषु वर्तते, स दोष गुणालंकारहानोपादानाभ्याम् । -काव्यालंकार सूत्र वृत्ति 1/1 10. शब्द चित्रस्य प्रायो नीरसत्वान्न तदाद्रियन्ते कवयः । -चि.मी. 11. वक्राभिधेय-शब्दोक्तिरिष्टा वाचामलंकृतिः । भामहा. 1/36 वाची वक्रार्थ-शब्दोरिक्तरलंकाराय कल्पते । वही, 5/66 12. सैषा सर्वैव ( सर्वत्र) वक्रोक्तिरनयार्थोविभाव्यते । यत्नोऽस्थां कविना कार्यः कोऽलंकारोऽनया विना ॥ भामहा 2/85 13. काव्यशोभाकरान्, धर्मानलंकारान् प्रचक्षते । का.द. 2/1 14. प्रेयः प्रियतराख्यानं रसवत् रस पेशलम् । ____ अर्जास्विरुदाहंकार, युक्तोत्कर्ष च तत्त्रयम् ॥ का.द. 2/275 15. यच्च सन्ध्यङ्ग वृत्यङ्ग लक्षणाद्यागमान्तरे । ___व्यावर्णितमिदं चेष्टमलंकारतयैव नः ॥ का.द. 2/267 16. सालंकारस्य काव्यता । अयमत्र परमार्थः । सालंकारस्य अलंकरणसहितस्य सकलस्य निरस्तावयवस्य सतः काव्यता कवि-कर्मत्वम् ।... अलंकार शब्दः शरीरस्यु शोभातिशयकारित्वान्मुख्यतया कटकादिषु वर्तते । तत्कारित्वसामान्यादुपचारादुपमादिषु तद्वदेव च तत्सदृशेषु गुणादिषु तथैव च तदाभिधायिनि ग्रन्थे । शब्दार्थयोरेकयोग क्षेमत्वादैवयेनव्यवहारः। - व.जी. 1/6 तथा 2 की वृत्ति । 17. ...........नानालंकार-ग्रहणम् गुणरसानामुपसंग्रथिम् । तेषामपि हि काव्यशोभाकरत्वेन अलंकारत्वात् यदाह-'काव्यशोभाकरान्' इत्यादि । - सरस्वती कण्डाभरण 5/11 की वृत्ति । 18. त्रिविधः खल्वकारवर्ग: वक्रोक्तिः स्वभावोक्तिः रसोक्तिरिति । तत्रोपमाद्यलंकार प्राधान्ये वक्रोक्तिः सोऽपिगुणप्राधान्ये स्वभावोक्तिः, विभावानुभाव-व्यभिचारि-संयोगात्तु रस-निपत्तौ रसोक्तिरिति । , 19. विवक्षातत्परत्वेन नाङ्गित्वेन कदाचन' - धुव. 2/19 20. उपकुर्वन्ति तं सन्तं येऽङ्गद्वारेण जातुचित् । हारादिवदलंकारास्तेऽनुप्रासोपमादयः ___ - का. प्र. 8/2_21.अनुप्रासोपमादयश्च त्वामलंकुर्वन्ति ।' - का. मी. पृ.-14 22. अङ्गाश्रिता अलंकाराः । - काव्यानुशासन, पृ.-17 23. अलंकारास्तु हारादय इव कण्ठादीनां संयोगवृत्या वाच्य वाचक रूपाणामङ्गानामतिशयमादधाना रसमुप कुर्वन्ति । एका. 5, 1,
SR No.006171
Book TitleJayoday Mahakavya Ka Samikshatmak Adhyayan
Original Sutra AuthorN/A
AuthorKailash Pandey
PublisherGyansagar Vagarth Vimarsh Kendra
Publication Year1996
Total Pages270
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy