SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ पाइयपच्चूसो लद्भूण आणं य कुणेइ सदं, उढेइ भिल्लो अण को वि चित्तं । गंतूण उट्ठावहि तुं य सव्वे, बंकाइचूलो य तया कहेइ ॥३७ ॥ गंतूण चेटुं य कुणेइ भिल्लो, उट्ठाविउं सो अवरा य सुत्ता । उद्वेज्ज भिल्लो अण को परं भो ! चित्ते तया अच्छरियं पयायं ॥३८ ॥ बंकाइचलं य भणेइ सो य. उट्रेज्ज णाई मणयो य को वि ।। सोऊण इत्थं हिअये सचित्तो, गच्छेइ पासं तुरिअं य तेसिं ॥३९॥ फासेइ हत्थेण तणुं य णेसिं, फंदेई" मच्चो अण को तयाणिं । णिण्णेइ सिग्धं हिअयम्मि इत्थं, सव्वे वि कालं य इमे गया य ॥४० ॥ सव्वे इयाणिं य कहं मया भो !, गुत्तं रहस्सं किर अस्स अत्थि ।। केणावि किं मच्छरमाणसेणं, देवेण णं झत्ति कडं य किच्चं ॥४१॥ वा दंसणे किं य मणोहराई, जुत्ताणि गंधेण य बंधुरेणं । एआणि किं णो य फलाणि दाणिं, मच्चुस्स बीयं य इमेसिमत्थि ॥४२॥ (जुग्ग) दहूँ तयाणि य फलाणि ताई, सो आगओ जत्थ फलाणि आसि । पुच्छेइ सो कं पहिअं तयाणिं, किं णामधिज्ज य इमेसिमत्थि ॥४३ ॥ भासेइ इत्थं पहिओ तयाणिं, एआणि किंपागफलाणि संति । भक्खेइ जो भो ! मणुओ इमाई, गच्छेइ मच्, किर णिच्छियं सो ॥४४॥ सोऊण इत्थं पहिअस्स वाणिं, चिंतेइ चित्ते इर बंकचूलो । भोत्तुं मए ता पउरं णिसिद्धा, केणावि णाई कहणं मयं मे ॥४५ ॥ सव्वे य णिद्देसयरा य मज्झं, उल्लंघिया तेहि य अज्ज आणा । आयांति मच्चाण जया कुघस्सा, बुद्धी तयाणिं विवरीयमेइ ॥४६॥ बद्धो पइण्णाअ मए ण भत्तं, मच्चं गओ संपइ णो अओ य । दिण्णं य जेणं गणिणा वयं मे, तेसिं कियं भो उवयारमत्थि ॥४७॥ तेसि किवाए अहयं इयाणिं, मच्चुस्स तोण्डम्मि समागओ णो । मे अण्णहा ता य दसा हुवेज्जा, हूआ इमेसिं किर जा इयाणिं ॥४८॥ (१८) स्पन्दते । (२०) कुदिना: । (१९) मतम् । (२१) मुखे ।
SR No.006164
Book TitlePaia Pacchuso
Original Sutra AuthorN/A
AuthorVimalmuni
PublisherJain Vishva Bharati
Publication Year1996
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy